SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पमाभूतस्तु दृष्टान्तः, उक्तं च- "यतः साध्यस्योपमाभूतः, स दृष्टान्त इति कथ्यते” कालकृतो देहावस्थाविशेषो वय इत्युच्यते, तद्विपाके परिणामः - पुष्टता यस्याः सा तथाविधा, हितम् - अभ्युदयस्तत्कारणं वा, निःश्रेयसं - मोक्षस्तन्निबन्धनं वा हितनिःश्रेयसाभ्यां फलवती हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नामेति गाथार्थः ॥ अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयन्नाह - अभए ? सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५ । साहू अ नंदिसेणे ६ धणदत्ते ६ सावग ८ अमचे ९ ॥ ९४९ ॥ खवगे १० अमच्चपुत्ते ११ चाणक्के १२ चेव थूलभद्दे अ १३ । नासिकसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ।। ९५० ॥ चलणाय १६ आमंडे १७ मणी अ १८ सप्पे अ १९ खग्गि २० थूभि २९ दे २२ । परिणामिअबुडीए एवमाई उदाहरणा ॥ ९५१ ॥ व्याख्या - आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि - अभयस्स कहं परिणामिया बुद्धी ?, जया पज्जोओ रायसिंहं | ओरोहति णयरं, पच्छा तेण पुढं निक्खित्ता खंधावारनिवेसजाणएणं, कहिए णट्ठो, एसा । अहवा जाहे १ अभयस्य कथं पारिणामिकी बुद्धि: ?, यदा प्रद्योतो राजगृहमवरुध्यते नगरं, पश्चात्तेन पूर्वं निक्षिप्ताः ( दीनाराः ) स्कन्धावारज्ञायकेन कथिते नष्टः, एषा अथवा यदा * यः साध्य ओरोहतियं Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy