________________
आवश्यक हारिभ
द्रीया
॥४२७॥
ये घयविक्किणओ सगडे संतओ जइ रुच्चइ कुंडियानालए छुभइ । वयो आगासे ठियाई को (क) रणाणि करेइ । तुण्णाओ पु लाणि पच्छा जहा ण णज्जइ सूइए तइयं गेण्हइ जहा समप्पइ जहा | सामिसंतगं तं दूसं धियारेण कारियं । वहुई - अमवेऊण देवउलरहाणं पमाणं जाणइ । घडकारो पमाणेण मट्टियं गेण्हइ, भाणस्सवि पमाणं अभिणित्ता करेइ । पूविओवि पुणो पलप्पमाणममवेऊण करेइ । चित्तकरोवि अमवेऊणवि पमाणजुत्तं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पइ । सबेसिं कम्मजत्ति गाथार्थः ॥ उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाहअणुमाणहे उदि ंतसाहिया वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ॥ ९४८ ॥
व्याख्या - अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह - अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात् उक्तं च“अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ॥ १ ॥ इत्यादि । साध्यो
१ घृते घृतविक्रायकः शकटे सन् यदि रोचते कुण्डिकानालके क्षिपति । लवक आकाशे स्थितानि (तः) करणानि करोति । तन्तुवायः पूर्वं स्थूलान् पश्चाद्यथा न ज्ञायते सूच्यां तावद्द्धाति यथा ( यावता ) समाप्यते यथा स्वामिसत्कं तद्दृष्यं अधिकारेण ( तद्दृष्यसन्धिकारेण ) कारितं । वर्धकिः अमापयित्वा देवकुलरथानां प्रमाणं जानाति । घटकारः प्रमाणेन मृत्तिकां गृह्णाति भाजनस्यापि प्रमाणममापयित्वा करोति । आपूपिकोऽपि पुनः पलप्रमाणममापयित्वा करोति । चित्रकारोऽपि अमापयित्वाऽपि प्रमाणयुक्तं करोति, तावन्तं वा वर्णकं करोति यावता समाप्यते । सर्वेषां कर्मजेति * घरे पवओ । चूलाणि | सामिसंगतं
Jain Education International
For Personal & Private Use Only
%
नमस्कार० वि० १
॥४२७॥
jainelibrary.org