________________
साधुकारस्तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, 'कर्मसमुत्था' कर्मोद्भवा भवति बुद्धि|रिति गाथार्थः ॥ अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह
हेरन्निए १ करिसए २ कोलिअ ३ डोवे अ४ मुत्ति ५ घय ६ पवए ७।
तुन्नाग ८ वहुई ९ पूइए अ १० घड ११ चित्तकारे अ १२ ॥ ९४७ ॥ व्याख्या-हेरण्णिओ अभिक्खजोएण अंधकारेवि रूवयं जाणइ हत्थामोसेणं, करिसओ अभिक्खजोएण जाणइ फलनिष्फत्ति, तत्थ उदाहरणं-एगेण चोरेण खत्तं पउमाकारं खयं, सो जणवायं निसामेइ, करिसओ भणइ-कि सिक्खियस्त दुक्करं?, चोरेण सुयं, पुच्छिओ गंतूण, छुरियं अंच्छिऊँण मारेमि, तेण पडयं पत्थरेत्ता वीहियाण मुट्ठी भरित्ता किं परंमुहा पडंतु उरंमुहा पासेल्लिया (वा)?, तहेव कयं, तुह्रो । कोलिओ मुहिणा गहाय तंतू जाणइ-एत्तिएहिं वा कंडएहिं बुज्झइत्ति । डोए वड्डइ जाणइ एत्तियं माई । मोत्तियं आइण्णंतो आगासे उक्खिवित्ता तहा णिक्खिवइ जहा कोलवाले पडइ
सुवर्णकारोऽभीक्ष्णयोगेनान्धकारेऽपि रूप्यकं जानाति हस्तामर्शन, कर्षकोऽभीक्ष्णयोगेन जानाति फलनिष्पत्ति, तत्रोदाहरणं-एकेन चौरेण खात्रं | पद्माकारं खातं, स जनवादं निशामयति, कर्षको भणति-किं शिक्षितस्य दुष्करं ?, चौरेण श्रुतं, पृष्टो गत्वा, क्षुरिकामाकृष्य मारयामि, तेन पटं प्रस्तीयं ब्रीहीणां
मुष्टिं भृत्वा किं पराङ्मुखाः पतन्तु अर्वाङ्मुखाः पार्श्वगा (वा?), तथैव कृतं, तुष्टः । कोलिको मुष्टिना गृहीत्वा तन्तून् जानाति-इयद्भिर्वा कण्डकैरूयते | इति । डोवे (कुण्डिकायां) वर्धकिर्जानातीयन्माति । मौक्तिकानि प्रोतयन् आकाशे उत्क्षिप्य तथा निक्षिपति यथा कोलवाले (दवरके) पतति ।। * अञ्छिदिऊण | आणतो ! कोलवाडे
Jain Education
al
For Personal & Private Use Only
Mamlainelibrary.org