________________
र०
आवश्यक- लइओ, वियाले णयरिबाहिरियाए वुत्था, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ-जावज्जीवबंधणो कीरिहारिभ- स्सामि, वरं मे अप्पा उब्बंधो, सुत्तेसु दंडिखंडेण तंमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंथि
|वि०१ द्रीया
यमयहरओ मारिओ, तेहिवि गहिओ, करणं णीओ, तीहिवि कहियं जहावुत्तं, सो पुच्छिओ भणइ-आम, कुमारामच्चो ॥४२६॥
भणइ-एसो बलद्दे देउ तुभं पुण अक्खीणि ओक्खमंतु, एसो आसं देउ, तुज्झ जीहा उप्पाडिजइ, एसो हेट्ठा ठाउ तुभं एगो उवज्झाओ उक्कलंबिजउ, णिप्पडिभोत्ति काउं मंतिणा मुक्को, मंतिस्स वेणइगित्ति गाथाद्वयार्थः॥ उक्ता वैनयिकी, साम्प्रतं कर्मजाया बुद्धेर्लक्षणं प्रतिपादयन्नाह
उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ ९४६ ॥ PI व्याख्या-उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः-तस्यैव कर्मणः परमार्थः उपयोगेन दृष्टः सारो ||
ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः-अभ्यासः परिघोलन-विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधुकृतं-सुष्टुकृतमिति विद्वद्भयः प्रशंसा
॥४२६॥ १ लगितः (सोऽपि लग्नः), विकाले नगरीबाहिरिकायामुषिताः, तत्र मल्लाः सुप्ताः, इमेऽपि तत्रैव, स चिन्तयति-यावज्जीवबन्धनः कारयिष्ये, वरं ममात्मोद्वद्धः, सुप्तेषु दण्डीखण्डेन तस्मिन्वटवृक्षे आत्मानमवलम्बयति, सा दुर्बला, त्रुटिता, पतितेन मल्लमहत्तरको मारितः, तैरपि गृहीतः, करणं नीतः, त्रिभिरपि कथितं यथावृत्तं, स पृष्टो भणति-ओम्, कुमारामात्यो भणति-एष बलीवौं ददाति त्वं पुनरक्षिणी निष्काशय, एषोऽश्वं ददातु, तव जिह्वोत्पाव्यते, एषोऽधस्तात्तिष्ठतु युष्माकमेक उपाध्यायोऽवलम्बयतु, निष्पतिभ इतिकृत्वा मत्रिणा मोचितः, मन्त्रिणो वैनयिकी।
SASSUOROSSAURUS
Jain Education International
For Personal & Private Use Only
ainelibrary.org