SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 'दंति, भणंति-अहो दीहं तणं, पुर्व कुंचएण पयाहिणीकज्जइ, तदिवस अपयाहिणीकओ, परिगयं जहा विरत्ताणि, पंथो, दीहो सीयाणं ममं काउं मग्गइ, नहो, दोण्हवि वेणइगी ॥ निवोदए-वाणियगभज्जा चिरपउत्थे पइम्मि दासीए सम्भावं कहेइ-पाहणयं आणेहित्ति भणिया, तीए पाहुणओ आणीओ, आवस्सयं च से कारियं, रत्तिं पवेसिओ, तिसाइओ निबोदयं दिन्नं, मओ, देउलियाए उज्झिओ, ण्हाविया पुच्छिया, केण कारियं?, दासीए, सा पहया, कहिय, वाणिगिणी पुच्छिया, साहइ सब्भावं, पलोइयं, तयाविसो घोणसोत्ति दिट्ठो य, णयरमयहराणं वेणइगी ॥ गोणे घोडगपडंण च रुक्खाओ एक, एगो अकयपुण्णो जं जं करेइ तं तं से विवज्जइ, मित्तस्स जाइतएहिं बइल्लेहिं हलं वाहेइ, वियाले आणिया, वाडे छढा, सो जेमेइ, मित्तो सोइ, लज्जाए ण दुक्को, तेणवि दिहा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजइ। पडिपंथेणं घोडएणं एइ पुरिसो, सो तेण पाडिओआसएण, पलायंतो तेण भणिओ-आहणहत्ति, मम्मे आहओ,मओ, तेणवि । ददति, भणन्ति-अहो दीर्घं तृणं, पूर्व क्रौञ्चेन प्रदक्षिणीक्रियते, तदिवसमप्रदक्षिणीकृतः, परिगतं यथा विरक्तानि, पन्था दीर्घः शीतत्राणं (गमनं) मम कत्तुं मार्गयति, नष्टः, द्वयोरपि वैनयिकी । नीबोदके-वणिग्भार्या चिरप्रोषिते पत्यो दास्यै सद्भावं कथयति-प्राघूर्णकमानयेति भणिता, तया प्राघूर्णक आनीतः, भद्रं च तस्य कारितं, रात्रौ प्रवेशितः, तृषितो नीबोदकं दत्तं, मृतः, देवकुलिकायामुज्झितः, नापिताः पृष्टाः, केन कारितं?, दास्या, सा प्रहता, कथितं, वणिग्जाया पृष्टा, कथयति सद्भावं, प्रलोकितं, स्वग्विषः सर्प इति दृष्टश्च, नगरमहत्तराणां वैनयिकी। गौः घोटक पंतनं वृक्षात् चैकमेव, एकोऽकृतपुण्यो यद्यत्करोति तत्तत्तस्य विपद्यते, मित्रस्य याचिताभ्यां बलीवाभ्यां हलं वाहयति, विकाले आनीती, वाटके त्यक्ती, सजेमति, मित्रं स्वपिति, लजया न समीपमागतः, | तेनापि दृष्टौ, तौ निष्काशितौ वाटकाद् हृतौ, गृहीतः, देहीति राजकुलं नीयते । प्रतिपथेन घोटकेनैति पुरुषः, स तेन पातितः अश्वेन, पलायमानः सेन | भणित-भाजहीति, मर्मण्याहतः, मृतः, तेनापि * मित्तो सो सजाए णवि दिट्ठो प्र. JainEducationleanal For Personal & Private Use Only M ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy