________________
आवश्यकहारिभ•
द्रीया
॥४२५॥
आराहिओ, सा दिण्णा, थूलभद्दसामिणो अभिक्खणं २ गुणग्गहणं करेइ, न तहा तं उवयरइ, सो तीए अप्पणो विन्नाणं दरिसेउकामो असोगवणियाए णेइ, भूमीगएण अंबपिंडी तोडिया, कंडपोंखे अण्णोष्णं लायंतेण हत्थन्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया य, तहावि ण तूसइ, भणइ - किं सिक्खियस्स दुक्करं ?, सा भणइ - पिच्छ ममंति सिद्धत्थयरासिंमि णच्चिया सूईण अग्गयंमि य कणियार कुसुमपोइयासु य, सो आउट्टो, सा भणइ - 'न दुक्करं छोडिय अंबपिंडी, ण दुक्करं सिक्खिउ नच्चियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमदवर्णमि वुच्छो ॥ १ ॥' तओ तस्स संतिगो वृत्तंतो सिट्ठो, पच्छा उवसंतो रहिओ, दोपहवि वेणइगी ॥ सीया साडी दीहं च तणं कोंचयस्स अवसवयं एकं चेव, रायपुत्ता आयरिएण सिक्खाविया, दबलोभी य सो रायाणओ तं मारेउमिच्छइ, ते दारगा चिंतेंति- एएण अहं विज्जा दिण्णा, उवाएण नित्थारेमो, जाहे सो जेमओ एइ ताहे ण्हाणसाडियं मग्गइ, ते सुक्कियं भणति - अहो सीया साडी, बारसंमुहं तणं
१ राजाऽऽराद्धः, सा दत्ता, स्थूलभद्रस्वामिनोऽभीक्ष्णमभीक्ष्णं गुणग्रहणं करोति, न तथा तमुपचरति, स तस्यै आत्मनो विज्ञानं दर्शयितुकामोऽशोकवनिकायां नयति, भूमिगतेनाम्रपिण्डी नोटिता, शरपुङ्खान् अन्योऽभ्यं लाता हस्ताभ्यासमानीयार्धचन्द्रेण छिन्ना गृहीता च, तथापि न तुष्यति, भणति - किं शिक्षितस्य दुष्करं ?, सा भणति - पश्य ममेति सिद्धार्थकराशौ नर्त्तिता सूचीनामप्रे च कर्णिकारकुसुमप्रोतानां च स आवर्जितः, सा भणति न दुष्करमाश्रपिण्डित्रोटनं, न दुष्करं शिक्षितस्य नर्तने ( शिक्षितायां नृतौ ) । तदुष्करं तच्च महानुभावं यत्स मुनिः प्रमदावने उपितः ॥ १ ॥ ततस्तरसरको वृत्तान्तः शिष्टः, पश्चादुपशान्तो रथिकः, द्वयोरपि वैनयिकी ॥ शीता शादी दीर्घं च तृणं क्रौञ्चकस्यापसव्यमेकमेव, राजपुत्रा आचार्येण शिक्षिताः, द्रव्यलोभी च स राजा तं मारयितुमिच्छति, ते दारकाश्चिन्तयम्ति एतेनास्माकं विद्या दत्ता, उपायेन निस्तारयामः, यदा स जेमितुमायाति तदा स्नानशार्टी मार्गयति, ते शुष्कां भणन्तिअहो शीता शादी, द्वारसंमुखं तृणं
Jain Educationonal
For Personal & Private Use Only
नमस्कार०
वि० १
॥४२५ ॥
Jainelibrary.org