SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उण्होदए कड्डिओ उग्याडिओ य, तेण विय ओट्टियं सयलगं राइल्लेऊण रयणाणि छुढाणि, तेण सीवणीए सीविऊण विसजियं अभिदेत्ता निप्फेडेह, ण सक्कियं, पादलित्तयस्स वेणइगी ॥ अगए-परबलं जयरं रोहेउ एइत्ति रायाए पाणीयाणि विणासेयवाणित्ति विसकरो पाडिओ, पुंजा कया, वेज्जो जवमेत्तं गहाय आगओ, राया रुठो, वेजो भणइ-सयसहस्सवेधी, कही, खीणाऊ हत्थी आणीओ, पुंछवालो उप्पाडिओ, तेणं चेव वालेणं तत्थ विसं दिण्णं, विवणं करियं तं चरतं दीसइ, एस सबोवि विसं, जोविएयं खायइ सोवि विसं, एयं सयसहस्सवेधी, अत्थि निवारणाविही?,बाढं अस्थि, तहेव अगओ दिनो, पसमितो जाइ, वेजस्स वेणइगी । जं किं बहुणा ?, असारेण पडिवक्खदरिसणेण य आयोवायकुसलत्तदसणत्ति ॥ रहिओ गणियायएक्कं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसाय,कोसाए समं थूलभद्दसामी अच्छइओ आसि पवइओ, जं वरिसारत्तो तत्थेव कओ तओ साविया जाया, पञ्चक्खाइ अबंभस्स अण्णत्थ रायणिओगेण, रहिएण उष्णोदके क्षिप्त उद्घाटितश्च, तेनापि औष्ट्रिकं शकलं रालालिप्तं (संधित) कृत्वा रत्नानि क्षिप्तानि, तेन सीवन्या सीवित्वा विसृष्टं अभिवा निष्काशयत, न शकितं, पादलिप्तस्य वैनयिकी । अगदः-परबलं नगरं रोद्धमायातीति राज्ञा पानीयानि विनाशयितव्यानीति विषकरः पातितः, पुजाः कृताः, वैद्यो यवमानं गृहीत्वाऽऽगतः, राजा रुष्टः, वैद्यो भणति-शतसहस्रवेधि, कथी, क्षीणायुर्हस्ती आनीतः, पुच्छवालः सविषीकृतः (उत्पाटितः), तेनैव चालेन तत्र विष दर्त, विपन कृत्वा तच्चरत् दृश्यते, एष सर्वोऽपि विषं, योऽप्येनं खादति सोऽपि विषं, एतत् शतसहस्रवेधि, अस्ति निवारणाविधिः !, बाढमस्ति, तवैवागदो दत्तः, प्रशामयन् याति, वैद्यस्य वैनयिकी । यत् किं बहुना?, असारेण प्रतिपक्षदर्शनेन च आयोपायकुशलदर्शनमिति ॥ रथिकः गणिका चैकमेव, पाटकीपुत्रे वे गणिकेकोशोपकोशा च, कोशया समं स्थूलभद्स्वामी स्थित आसीत् प्रव्रजितः, यद् वर्षारानस्तत्रैव कृतः ततः श्राविका जाता, प्रत्याख्याति अब्रह्मणः अन्यत्र राजनियोगात् , रथिकेन * दोट्टियं. dalt Educatio n al For Personal & Private Use Only NMainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy