________________
द्रीया
आवश्यक- गहिओ, रायाए मूलं णीओ, धावीए णाओ, ताणि निविसयाणि आणत्ताणि, पिया भोगेहिं निमंतिओ, नेच्छइ, राया नमस्कार० हारिभ- सड्डो कओ, वरिसारत्ते पुण्णे वयंतस्स अकिरियाणिमित्तं धिज्जाइएहिंदुवक्खरियाए उवठ्ठविआ, परिभट्ठियारूवं कयं, सा गुश्वि
वि०१ णीया अणुबयइ,तीए गहिओ, मा पवयणस्स उड्डाहो होउत्ति भणइ-जइ मए तो जोणीए णीउ अहण मए ता पोट्टं भिंदित्ता ॥४२९॥
दणीउ, एवं भणिए भिन्नं पोडे, मया, वन्नो य जाओ, सेहिस्स पारिणामिगी इयं, जीए वा पवइओत्ति ॥ कुमारो-खुड्डगकु-15
मारो, सो जहा जोगसंगहेहि, तस्सवि परिणामिगी । देवी-पुप्फभद्दे णयरे पुप्फसेणो राया पुष्फवई देवी, तीसे दो पुत्तभंडाणि-पुप्फचूलो पुष्फचूला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पवइया, देवलोगे देवो उववण्णो, सो चिंतेइ-18| जइ एयाणि एवं मरंति तो नरयतिरिएसु उववजिहिंति सुविणए सो तीसे नेरइए दरिसेइ, सा भीया पुच्छइ पासंडिणो, तेन याणंति, अन्नियपुत्ता तत्थ आयरिया, ते सदाविया, ताहे सुत्तं कडंति, सा भणइ-किं तुम्हेहिवि सुविणओ दिठो?, सो
गृहीतः, राज्ञो मूलं नीतः, धान्या ज्ञातः, तौ निर्विषयावाज्ञप्ती, पिता भोगैर्निमन्त्रितः, नेच्छति, राजा श्राद्धः कृतः, वर्षा रात्रे पूर्णे व्रजतोऽक्रिया(ऽवर्ण) निमित्तं धिग्जातीयैयक्षरिका उपस्थापिता, परिभ्रष्टाया रूपं कृतं, सा गुर्विणी अनुव्रजति, तया गृहीतः, मा प्रवचनस्योड्डाहो भूदिति भणति-यदि मया तदा योन्या निर्यातु अथ न मया तदोदरं भित्वा निर्गच्छतु, एवं भणिते भिन्नमुदरं, मृता, वर्णश्च जातः, श्रेष्ठिनः पारिणामिकीयं, यया वा प्रबजित इति । कुमार:-क्षुल्लककुमारः, स यथा योगसंग्रहेषु, तस्यापि पारिणामिकी । देवी-पुष्पभद्रे नगरे पुष्पसेनो राजा पुष्पवती देवी, तस्या द्वे पुत्रभाण्डे-पुष्पचूल: | पुष्पचूला च, तौ अनुरको भोगान् भुाते, देवी प्रव्रजिता, देवलोके देव उत्पन्नः,स चिन्तयति-यदि एतावेवं म्रियेयातां तदा नरकतिर्यक्षु उत्पद्ययातामिति स्वमे स तस्यै नारकान् दर्शयति, सा भीता पृच्छति-पापण्डिनः, ते न जानन्ति, अर्णिकापुत्रास्तत्राचार्याः, ते शब्दिताः, तदा सूत्रं कथयन्ति, सा भणति-कि युष्माभिरपि स्वप्नो दृष्टः, स
॥४२९॥
Jain Educat
onal
For Personal & Private Use Only
KOLanelibrary.org