________________
आवश्यकव्याख्या-गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चामूनि-तत्थ निमित्तेत्ति, एगस्स सिद्धपुत्तस्स दो सीसगा
नमस्कार हारिभ-पदनिमित्तं सिक्खिया, अन्नया तणकट्ठस्स वच्चंति, तेहिं हत्थिपाया दिट्ठा, एगो भणइ-हत्थिणियाए पाया, कहं ?, काइएण,8
वि०१ द्रीया
माय इथिणी काणा, कहं !, एगपासेण तणाई खाइयाई, तेण काइएणेव णायं जहा इत्थी पुरिसो य विलग्गाणि, सा य ॥४२३॥
|| गुषिणित्ति, कहं ?, हत्थाणि थंभेत्ता उहिया, दारगो से भविस्सइ, जेण दक्खिणोपाओगरुओ, रत्तपोत्ता, जेण रत्ता दसिया दारुक्खे लग्गा॥णईतीरे एगाए वुड्डीए पुत्तो पविसियओ, तस्सागमणं पुच्छिया, तीसे य घडओ भिन्नो, तत्थेगो भणइ
'तजाएण य तज्जायं' सिलोगो मओत्ति परिणामेइ, बितिओ भणइ-जाहि वुड्ढे ! सो घरे आगओ, सा गया, दिह्रो पुवागओ, जुवलगं रूवगे य गहाय आगया, सक्कारिओ, बितिओ आपुच्छइ-सब्भावं मम न कहेसि, तेण पुच्छिया, तेहिं जहाभूयं परिकहियं, एगो भणइ-विवत्ती मरणं, एगो भूमीओ उठिओ सो भूमीए चेव मिलिओ, एवं सोवि दारओ,
RRRRRRRR
तत्र निमित्तमिति-एकस्य सिद्धपुत्रस्य द्वौ शिष्यौ निमित्तं शिक्षितौ, अन्यदा तृणकाष्ठाय व्रजतः, ताभ्यां हस्तिपादाः दृष्टा, एको भणति-हस्तिन्याः पादाः, कथं ?, कायिक्या, सा च हस्तिनी काणा, कथं !, एकपाद्येन तृणानि खादितानि, तेन कायिक्यैव ज्ञातं यथा स्त्री पुरुषश्च विलग्नौ, सा च गुर्विणीति, कथं ?, हस्तौ स्तम्भयित्वोत्थिता, दारकस्तस्या भविष्यति, येन दक्षिणः पादो गुरुः, रक्तपोता, येन रक्ता दशा वृक्षे लग्ना ॥ नदीतीरे एकस्या वृद्धायाः पुत्रः प्रोषितः, तस्यागमनं पृष्टी, तस्याश्च घटो भिन्नः, तत्रैको भणति-तजातेन च तजातं (श्लोकः) मृत इति कथयति, द्वितीयो भणति-याहि वृद्धे ! स गृहे आगतः, |सा गता, दृष्टः पूर्वागतः, युग्मं रूप्यकांश्च गृहीत्वाऽऽगता, सत्कारितः, द्वितीय आपृच्छति-सद्भावं मह्यं न कथयसि, तेन पृष्टी, ताभ्यां यथाभूतं परिकथितं, |एको भणति-व्यापत्तिमरणं, एको भूमेरुत्थितः स भूमावेव मिलितः, एवं सोऽपि दारकः, * कहेइ.
॥४२३॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org