________________
SAMSRUSROCESSOCTOR
भणियं च-तज्जाएण य तजार्य'सिलोगो, गुरुणा भणियं-को मम दोसो, ण तुमं सम्मं परिणामेसि, एगस्स वेणइगी बुद्धी॥ अत्थसत्थे-कप्पओ दहिकुंडगउच्छुकलावओ य, एयस्स वेणइगी ॥ लेहे जहा-अट्ठारसलिविजाणगो, एवं गणिएवि । अण्णे भणंति-कुमारा वट्टेहिं रमन्ता अक्खराणि सिक्खाविया गणियं च, एसाऽवेयस्स वेणइगी। कुवे-खायजाणएण भणियं जहा-एहरे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्धाइयं, एयस्स वेणइगी ॥ आसो-आसवाणियगा बारवई गया, सवे कुमारा थुल्ले वड्डे य गेहंति, वासुदेवेण दुबलओ लक्खणजत्तो जो सो गहिओ, कजनिबाहीअणगेआसावहोय जाओ, वासुदेवस्स वेणइगी॥ गहभे-राया तरुणप्पिओ, सोओधाइओ, अडवीए तिसाए पीडिओ खंधारो, थेरं पुच्छइ, घोसावियं, एगेण पिइभत्तेणाणीओ, तेण कहियं-गद्दभाणं उसिंघणा, तस्स सिरापासणं, अन्ने भणंति-उसिंघणाए चेव जलासयगमणं, थेरस्स वेणइगी ॥ लक्खणे-पारसविसए
भणितं च-तजातेन च तज्जातं' श्लोकः, गुरुणा भणितं-को मम दोषः !, न त्वं सम्यक् परिणमयसि, एकस्य वैनयिकी बुद्धिः ॥ अर्थशास्त्रे-कल्पकः दधिभाजनमिक्षुकलापकश्च, एतस्य वैनयिकी । लेखे यथाऽष्टादशलिपिविज्ञायकः, एवं गणितेऽपि, अन्ये भणन्ति-राजकुमारा वर्तुलै रममाणा अक्षराणि शिक्षिताः गणितं च, एषाऽप्येतस्य वैनयिकी । कूपे-खातज्ञायकेन भणितं-यथेयहरे पानीयमिति, तैः खातं, तब्यतिक्रान्तं, तस्य कथितं, पार्श्वे आखनतेति भणिताः, घोषकशब्देन जलमुद्धावितं, एतस्य वैनयिकी । अश्वः-अश्ववणिजो द्वारिकां गताः, सर्वे कुमाराः स्थूलान् बृहतश्च गृहन्ति, वासुदेवेन दुर्बलो लक्षणयुक्तो यः स गृहीतः, कार्यनिर्वाही अनेकाश्वावहश्च जातः, वासुदेवस्य वैनयिकी ॥ गर्दभः-राजा तरुणप्रियः सोऽवधावितः, अटव्यां तृषा पीडितः स्कन्धावारः, स्थविरं पृच्छति, घोषितं, एकेन पितृभक्तेनानीतः, तेन कथितं-ार्दभाणामुनाणं, तस्य शिरादर्शनं, अन्ये भणन्ति-उद्घाणेनैव जलाशयगमनं, स्थविरस्य वैनयिकी ॥ लक्षणे-पारसविषये
For Personal & Private Use Only
Jain Education International
mmjainetbrary.org