SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ SHOHRUHHOSISUS । तेण भण्णइ-'तुज्झ पिया मज्झ पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुर्व दिजउ अह ण सुर्य खोरगं देहि ॥१॥ जिओ, सिद्धपुत्तस्स उप्पत्तियत्ति गाथात्रयार्थः॥ उक्तौत्पत्तिकी, अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभओ लोगफलवई विणयसमुत्था हवइ बुद्धी ॥ ९४३ ॥ __ व्याख्या-इहातिगुरु कार्य दुर्निवहत्वाद्भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति है लोकरूढेधर्मार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थः पेयालं-प्रमाणं सारः, त्रिवर्गसूत्रा थेयोर्गृहीतं प्रमाणं-सारो यया सा तथाविधा, अथवा त्रिवर्ग: त्रैलोक्यम् ॥ आह-नन्द्यध्ययनेऽश्रुतनिसृताऽऽभिनिबो|धिकाधिकारे औत्पत्तिक्यादिबुद्धिचतुष्टयोपन्यासः, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्यश्रुतनिःसृतत्वमुक्तं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम् , |अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति । 'उभयलोकफलवती' ऐहिकामुष्किकफलवती 'विनयसमुत्था' विनयोद्भवा भवति बुद्धिरिति गाथार्थः॥ अस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपमुपदर्शयन्नाह निमित्ते १ अत्थसत्थे २ अलेहे ३ गणिए अ४ कूव ५ अस्से अ६। गद्दह ७ लक्खण ८ गंठी ९ अगए १० गणिआ य रहिओ अ११॥९४४ ॥ सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स १२॥निव्वोदए अ१३ गोणे घोडगपडणंच रुक्खाओ१४॥९४५॥ १ तेन भण्यते-'तव पिता मम पितुर्धारयत्यनूनं शतसहस्रम् । यदि श्रुतपूर्व ददास्वथ न श्रुतपूर्व खोरकं ददातु ॥ १॥ जितः, सिद्धपुत्रस्यौत्पत्तिकीति ॥ Jain Educati onal For Personal & Private Use Only jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy