________________
आवश्यकहारिभ- द्रीया
॥४२२॥
OSLO OSASCASARESTESIOSAS
देवेण समं वालिया, एसा अम्हं विहित्ति तिहिपवणीसु तेहिं दारएहिं समं णईए छूहइ, एवं निबाहेऊण नहो, एयस्स उप- नमस्कार त्तिया ॥ अत्थसत्थे-एगो पुत्तो दो सवत्तिणीओ, ववहारो न छिज्जइ, देवीए भणियं-मम पुत्तो जाहिति, सो एयस्स वि०१ असोगपायवस्स हेवा ठिओ ववहारं छिंदिहिति, ताव दोवि अविसेसेण खाह पिवहत्ति, जीसे ण पुत्तो सा चिंतेइ-एत्तिओ ताव कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए णायं-ण एसा पुत्तमायत्ति, देवीए उप्पत्तिया ॥ इच्छाए-एगो भत्तारो मओ, वडिप्पउत्तं न उग्गमइ, तीए पतिमित्तो भणिओ-उग्गमेहि, सोभणइ-जइ मम विभागं देहि, तीए भणियं-जं इच्छसि तं मम भागं देजासि, तेण उग्गमेउं तीसे तुच्छयं देइ, सा नेच्छइ, ववहारो, आणावियं, दो पुंजा 31 कया, कयरंतुम इच्छसि?, महंतं रासिं भणइ, भणिओ-एयं चेव देहित्ति, दवाविओ, कारणियाणमुप्पत्तिया॥सयसहस्सेएगो परिभट्टओ, तस्स सयसहस्सो खोरो, सो भणइ-जो ममं अपुर्व सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं,
द्रव्येण समं वालिताः, एषोऽस्माकं विधिरिति तिथिपर्वसु तैरिकैः समं नद्यां क्षिपति, एवं निर्वाह्य नष्टः, एतस्यौत्पत्तिकी बुद्धिः ॥ अर्थशास्त्रे-एकः पुत्रः द्वे सपल्यौ, व्यवहारो न छिद्यते, देव्या भणितं-मम पुत्रो भविष्यति स एतस्याशोकपादपस्याधस्तास्थितो व्यवहार छेत्स्यति, तावढे अभ्यविशेषेण खादतं पिबतमिति, यस्या न पुत्रः सा चिन्तयति-एतावान् तावत् कालो लब्धः, पश्चान जाने किं भविष्यतीति प्रतिश्रुतं, देव्या ज्ञातम्-नैषा पुत्रमातेति, देव्या औत्पत्तिकी। इच्छायां-एको भत्तो मृतः, वृद्धिप्रयुक्तं नागच्छति, तया पतिमित्रं भणितं-उदाहय, स भणति-यदि मह्यं विभागं ददासि, तया भणितं-यदिच्छसि तं मह्यं भागं दद्याः, तेनोहार तस्मै तुच्छं दीयते, सानेच्छति, व्यवहारः, आनायितं, द्वौ पुजौ कृतौ, कतरं स्वमिच्छसि ?, महान्तं राशि भणति, भणितः-एनमेव देहीति, दापितः, कारणिकानामौत्पत्तिकी ॥ शतसहस्त्रे-एकः परिभ्रष्टः, तस्य शतसाहसिक खउरकं, स भणति-यो मझमपूर्व श्रावयति तसै एतद् ददामि, तत्र सिद्धपुत्रेण श्रुतं,
X
॥४२२॥
Jain Educati
o nal
For Personal & Private Use Only
ainelibrary.org