SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ दिड, कल्ले सुनक्खत्ते णेहामो, एगेण हरिऊण इंगाला छूढा, बीयदिवसे इंगाला पेच्छइ, सो धुत्तो भणइ-अहो मंदपुन्ना अम्हे किह ता इंगाला जाया ?, तेण णाय, हिययं ण दरिसेइ, तस्स पडिमं करेइ, दो मक्कडे लएइ, तस्स उवरि भत्तं देइ, 12 ते छुहाइया तं पडिमं चडंति । अन्नया भोयणं सजिय दारगाणीया,संगोविया न देइ,भणइ-मक्कडा जाया, आगओ, तत्थ लेप्पणठाणे ठाविओ, मक्कडगा मुक्का, किलिकिलिंता विलग्गा, भणिओ-एए ते तव पुत्ता, सो भणइ-कहं दारगा मक्कडा भवंति ?, सो भणइ-जहा दिनारा इंगाला जाया तहा दारगावि, एवं णाए दिण्णो भागो, एयस्स उप्पत्तिया बुद्धी॥ सिक्खासत्थे धणुबेओ, तंमि एगो कुलपुत्तगो धणुबेयकुसलो, सो य कहिंपि हिंडंतो एगत्थ ईसरपुत्तए सिक्खावेइ, दवं विढतं, तेसिंपि तिमिस्सयावेएँइ-बहुगं दवं दिन्नं, जइया जाहि तइया मारिजिहितित्ति, गेहाओ य नीसरणं केणवि उवाएण न देंति, तेण णायं, संचारियं सन्नायगाणं जहा अहं रत्तिं छाणपिंडए णईए छुभिस्सामि, ते लएजह, तेण गोलगा | दृष्टं, कल्ये सुनक्षत्रे नेतास्वहे, एकेन हृत्वाऽङ्गाराः क्षिप्ताः, द्वितीयदिवसेऽङ्गारान् पश्यति, स धूर्तो भणति-अहो मन्दपुण्यावावां कथं तावदङ्गाराजाताः, तेन ज्ञातं, हृदयं न दर्शयति, तस्य प्रतिमां करोति, द्वौ मर्कटौ लाति, तस्योपरि भक्तं ददाति, तौ क्षुधात्तौं तां प्रतिमा चटतः । अन्यदा भोजनं सजयित्वा दारको नीती, संगोपितो न ददाति, भणति-मर्कटौ जातो, आगतः, तत्र लेप्यस्थाने स्थापितः, मर्कटौ मुक्ती, किलकिलायमानौ विलग्नौ, मणितः-एतौ तौ ते पुत्रौ, स भणति-कथं दारको मर्कटौ भवतः, स भणति-यथा दीनारा अङ्गारा जातास्तथा दारकावपि, एवं ज्ञाते दत्तो भागः, एतस्यौत्पत्तिकी बुद्धिः॥G | शिक्षाशास्त्रं-धनुर्वेदः, तस्मिन्नेकः कुलपुत्रको धनुर्वेदकुशलः, स च क्वचिदपि हिण्डमान एकत्रेश्वरपुत्रान् शिक्षयति, द्रव्यं उपार्जितं, तेषामपि शल्यायते बहु द्रव्यं दत्तं, यदा यास्यति तदा मारयिष्याम इति, गृहाच निःसरणं केनाप्युपायेन न ददति, तेन ज्ञातं, संदिष्टं संज्ञातकानां यथाऽहं रात्री छगण (गोमय ) | पिण्डान नद्यां क्षेप्स्यामि तान् आददीध्वं, तेन मोलका * तिमिस्सिया चिंतति प्र. Jain Education -onal For Personal & Private Use Only अ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy