________________
आवश्यकहारिभ
द्रीया
॥४२१॥
नउलगाणं मज्झे कओ, सद्दाविओ, पञ्चभिन्नाओ, पुरोहियस्स जिन्भा छिन्ना, रण्णो उप्पत्तिया बुद्धी ॥ अंके - तहेव एगेण निक्खित्ते लंछेऊण उस्सीवेत्ता कूडरूवगाण भरिओ तहेव सिबियं, आगयस्स अल्लिविओ, सा मुद्दा उग्घाडिया, कूडरूवगा, ववहारो, पुच्छिओ-कित्तियं?, सहस्सं, गणेऊण गंठी तडिओ, तओ न तीरइ सिघेउं, कारणिगाणमुप्पत्तिया बुद्धी ॥ णाणए तहेव निक्खेवओ पणा छूढा, आगयस्स नउलओ दिण्णो, पणे पुच्छा, राउले ववहारो, कालो को आसि ?, अमुगो, अहुणोत्तणा पणा, सो चिराणओ कालो, डंडिओ, कारणिगाणमुप्पत्तिया ॥ भिक्खुंमि तहेव निक्खेवओ, सो न देइ, जूतिकरा ओलग्गिया, तेहिं पुच्छिएण य सम्भावो कहिओ, ते रत्तपडवेसेण भिक्खुसगासं गया सुवण्णस्सखोडीओ गहाय, अम्हे वच्चामो चेइयवंदगा, इमं अच्छउ, सो य पुवं भणिओ, एयंमि अंतरे आगएणं मग्गियं, तीए लोलयाए दिण्णं, अन्नेविय भिक्खंतगा एताए मंजूसाए कजिहित्ति निग्गया, जूइकाराणमुप्पत्तिया बुद्धी ॥ चेडगणिहाणे- दो मित्ता, तेहिं निहाणगं
१ नकुलकानां मध्ये कृतः, शब्दितः प्रत्यभिज्ञातः, पुरोहितस्य जिह्वा छिन्ना, राज्ञ औत्पत्तिकी बुद्धिः ॥ अङ्कः- तथैवैकेन निक्षिप्ते लान्छयित्वोत्सीव्य कूटरूपकैर्भूतः तथैव सीवितः आगतायार्पितः, सा मुद्रोद्घाटिता, कूटरूप्यकाः, व्यवहारः, पृष्टः कियत् ?, सहस्रं, गणयित्वा प्रन्थिर्बद्धः, ततो न शक्यते सीवितुं कारणिकाणामौत्पत्तिकी बुद्धिः ॥ नाणके-तथैव निक्षेपः पणा ( द्रम्माः ) क्षिप्ताः आगताय नकुलको दत्तः, पणविषये पृच्छा, राजकुले व्यवहारः, कालः क आसीत् ?, अमुकः, अधुनातनाः पणाः, स चिरन्तनः कालः, दण्डितः, कारणिकानामौत्पत्तिकी बुद्धिः ॥ भिक्षौ तथैव निक्षेपः, स न ददाति, द्यूतकारा अवलगिताः, तैः पृष्टेन च सद्भावः कथितः, ते रक्तपटवेषण भिक्षुसकाशं गताः सुवर्णखोरकान् गृहीत्वा वयं ब्रजाम चैत्यवन्दकाः, इदं तिष्ठतु, स च पूर्व भणितः, एतस्मिन्नवसरे आगतेन मार्गितं, तथा कोलतया दत्तं, अन्येऽपि च भिक्षमाणा एतस्यां मञ्जूषायां करिष्यन्तीति निर्गताः, द्यूतकाराणामौत्पत्तिकी बुद्धिः ॥ चेटकनिधाने द्वे मित्रे, ताभ्यां निधानं
Jain Education International
For Personal & Private Use Only
नमस्कार० वि० १
॥४२१॥
www.jainelibrary.org