SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मारिज्जउ, दिण्णो तीसे चेव, मंतिस्स उप्पत्तिया बुद्धी ॥ महुसित्थे - सित्थगकरो, कोलगिणी उन्भामिया, तीए य जालीए निहुवणट्टियाए उवरिं भामरं पडुप्पाइयं, पच्छा भत्तारो किणंतो वारिओ मा किणिहिसि, अहं ते भामरं दंसेमि, गयाणि जालिं, न दीसइ, तओ तंतुवायपुत्तीए तेणेव विहिणा ठाइऊण दरिसियं, णाया यऽणेण जहा- उन्भामियत्ति, कहमन्नहे - यमेवं भवइत्ति, तस्स उप्पत्तिया बुद्धी ॥ मुद्दिया - पुरोहिओ निक्खेवर घेतून अन्नेसिं देइ, अन्नया दमएण ठवियं, पडिआगयस्स ण देइ, पिसाओ जाओ, अमच्चो विहीए जाइ, भणइ - देहि भो पुरोहिया ! तं मम सहस्संति, तस्स किवा जाया, रण्णो कहियं, राइणा पुरोहिओ भणिओ - देहि, भणइ-न देमी, न गेण्हामि, रण्णा दमगो सबं सपच्चयं दिवसमुहुत्तठवणपासपरिवत्तिमाइ पुच्छिओ, अन्नया जूयं रमइ रायाए समं, णाममुद्दागहणं, रायाए अलक्खं गहाय मणुस्सस्स हत्थे दिण्णा, अमुगंमि काले साहस्सो नलगो दमगेण ठविओ तं देहि, इमं अभिन्नाणं, दिन्नो आणिओ, अन्नेसिं १ मारयतु, दुत्तस्तस्या एव मन्त्रिण औत्पत्तिकी बुद्धिः ॥ मधुसिक्थम् - सिक्थकरः, कोलिकी उन्नामिका, तथा च जाल्यां निधुवनस्थितयोपरि भ्रामरं ज्ञातं, पश्चाद्भर्त्ता क्रीणन् वारितः मा क्रीणाहीति, अहं ते भ्रामरं दर्शयामि, गतौ जाल्यां, न दृश्यते, ततः तन्तुवायपुत्र्या तेनैव विधिना स्थित्वा दर्शितं, ज्ञाता चानेन यथोद्रामिकेति कथमन्यथा एतदेवं भवेदिति, तस्योत्पत्तिकी बुद्धिः । मुद्रिका-पुरोहितो न्यासान् गृहीत्वाऽन्येषां न ददाति, अन्यदा द्रुमकेण स्थापितं, प्रत्यागताय न ददाति, विह्वलो जातः, अमात्यो वीथ्यां याति, भणति-दापय भोः ! पुरोहितात्तन्मम सहस्रमिति, तस्य कृपा जाता, राज्ञे कथितं राज्ञा पुरोहितो भणित: - देहि, भणति न ददामि न गृह्णामि, राज्ञा द्रमकः सबै सप्रत्ययं दिवसमुहूर्त्तस्थापनापार्श्ववर्त्यादि पृष्टः, अन्यदा द्यूतं रमते राज्ञा समं, नाममुद्राग्रहणं, राज्ञाऽलक्षं गृहीत्वा मनुष्यस्य हस्ते दत्ता, अमुष्मिन् काले साहस्रो नकुलको दमकेण स्थापितस्तं देहि, इदमभिज्ञानं, दत्त आनीतः, अन्येषां For Personal & Private Use Only jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy