________________
आवश्यक- हारिभद्रीया
नमस्कार० वि०१
॥४२०॥
आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स धुत्ती भणइ हसंती-पियं खुणे दारओ जाओ, दोण्हवि उप्पत्तिया ॥ पइत्ति- दोण्हं भाउगाण एगा भज्जा, लोगे कोडुं दोण्हवि समा, रायाए सुयं, परं विम्हयं गओ, अमच्चो भणइ-कओ एवं होति?, अवस्सं विसेसो अस्थि, तेण तीसे महिलाए लेहो दिनो जहा-एएहिं दोहिवि गामं गंतवं, एगो पुषेण अवरो अवरेण, तद्दिवसं चेव आगंतवं, ताए महिलाए एगो पुवेण पेसिओ, एगो अवरेण जो वेस्सो, तस्स पुवेण एंतस्सवि जंतस्सवि निडाले सूरो, एवं णायं, असदहंतेसु पुणोऽवि पठ्ठविऊण समगं पुरिसा से पेसिया, ते भणंति-ते दढं अपडुगा, एसो मंद|संघयणोत्ति भणियं, तं चेव पवण्णा, पच्छा उवगयं, मंतिस्स उप्पत्तिया बुद्धी ॥ पुत्ते-एगो वणियगो दोहि भज्जाहि समं | अण्णरजं गओ, तत्थ मओ, तस्स एगाए भजाए पुत्तो, सो विसेसं ण जाणइ, एगा भणइ-मम पुत्तो, बिइया भणइमम, ववहारो न छिज्जइ, अमच्चो भणइ-दबं विरिविऊण दारगं दोभागे करेह करकयेण, माया भणइ-एतीसे पुत्तो मा
आगत्य च ततः पटं गृहीत्वा मूलदेवस्य धूर्ता भणति हसन्ती-प्रियं नो दारको जातः, द्वयोरप्यौत्पत्तिकी। पतिरिति-द्वयोर्भात्रोरेको भार्या, लोके स्फुटं 15 द्वयोरपि समा, राज्ञा श्रुतं, पर विस्मयं गतः, अमात्यो भणति-कुत एवं भवति', अवश्यं विशेषोऽस्ति, तेन तस्यै महिलायै लेखो दत्तो यथा-एताभ्यां द्वाभ्यामपि ग्रामं गन्तव्यं, एकः पूर्वेणापरः पश्चिमेन, तद्दिवस एवागन्तव्यं, तया महिलयकः पूर्वेण प्रेषितोऽपरोऽपरेण यो द्वेष्यः, तस्य पूर्वेण आगच्छतोऽपि गच्छतोऽपि | ललाटे सूर्यः, एवं ज्ञातं, अश्रद्दधत्सु पुनरपि प्रस्थाप्य समकं (युगपत् ) पुरुषौ तस्यै प्रेषितौ, तौ भणतः-तौ दृढमपटुकी, एष मन्दसंहनन इति भणितं | (भणित्वा) तमेव प्रपन्ना, पश्चादुपगतं, मन्त्रिण औत्पत्तिकी बुद्धिः ॥ पुत्रः-एको वणिग् द्वाभ्यां भार्याभ्यां सममन्यराज्यं गतः, तत्र मृतः, तस्यै कस्या भार्यायाः पुत्रः, स विशेषं न जानाति, एका भणति-मम पुत्रः, द्वितीया भणति-मम, व्यवहारो न छिद्यते, अमात्यो भणति-द्रव्यं विभज्य दारकं द्वौ भागौ कुरुत | क्रकचेन, माता भणति-एतस्याः पुत्रो मा
॥४२०॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org