SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ तस्स सयसहस्सं दिजइ, तडे खीलगं बंधिऊण परिवेढेण बद्धो जिओ, मंती कओ, एयस्स उप्पत्तिया बुद्धी॥ खुडुएपरिवाइया भणइ-जो जं करेइ तं मए कायर्व कुसलकम्मं, खुड्डगो भिक्खठियओ सुणेइ, पडहओ वारिओ, गओ राउलं, दिवो, सा भणइ-कओ गिलामि?, तेण सागारियं दाइयं, जिया, काइयाए य पउमं लिहियं, सान तरइ, जिया, से खुड्डुगस्स उप्पत्तिया बुद्धी ॥ मग्गित्थी-एगो भज गहाय पवहणेण गामंतरं वच्चइ, सा सरीरचिंताए उइन्ना, तीसे रूवेण. वाणमंतरी विलग्गा, इयरी पच्छा आगया रडइ, ववहारो, हत्थो दूरं पसारिओ,णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति॥ ६ मग्गे-मूलदेवो कंडरिओ य पंथे वच्चंति, इओ एगो पुरिसो समहिलो दिहो, कंडरिओ तीसे रूवेण मुच्छिओ, मूलदेवेण ४ भणियं-अहं ते घडेमि, तओ मूलदेवो तं एगंमि वणनिउंजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, मूलदेवेण भणिओ-एत्थ मम महिला पसवइ, एयं महिलं विसजेहि, तेण विसज्जिया, सा तेण समं अच्छिऊण आगया तस्मै शतसहस्रं दीयते, तटे की लकं बवा परिवेष्टेन बद्धो जितः, मन्त्री कृतः,एतस्यौत्पत्तिकी बुद्धिः ॥ क्षुल्लकः-परिव्राजिका भणति-यो यत् करोति | तन्मया कर्त्तव्यं कुशलकर्म, क्षुल्लको भिक्षार्थिकः शृणोति, पटहको वारितः, गतोराजकुलं, दृष्टः, सा भणति-कुतो गिलामि?, तेन सागारिक (मेहन) दर्शितं, जिता, कायिक्या च पनं लिखितं, सा न शक्नोति, जिता, क्षुलकस्यौत्पत्तिकी बुद्धिः । मार्गस्त्री-एको भायाँ गृहीत्वा प्रवहणेन (यानेन) ग्रामातरं ब्रजति, सा शरीरचिन्तायै उत्तीर्णा, तस्या रूपेण व्यन्तरी विलना, इतरा पश्चादागता रोदिति, व्यवहारः, हस्तो दूरं प्रसारितः, ज्ञातं व्यन्तरीति, कारणिकानामौत्पत्ति| कीति ॥ मार्ग:-मूलदेवः कण्डरीकश्च पथि व्रजतः, इत एकः पुरुषः समहिलो दृष्टः, कण्डरीकः तस्या रूपेण मूर्छितो, मूलदेवेन भणितं-अहं तव घटयामि, ततो मूलदेवस्तं एकस्मिन् वननिकुञ्ज स्थापयित्वा तिष्ठति, यावत्स पुरुषः समहिल आगतः, मूलदेवेन भणितः-अत्र मम महिला प्रसूते, एतां महिला विसृज, तेन विसृष्टा, सा तेन समं स्थित्वाऽऽगता, Jain Education International For Personal & Private Use Only hijainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy