________________
आवश्यक- पुच्छियाणि आहार, विरेयणं दिण्णं, तिलमोयगा, इयरो धाडिओ, कारणियाण उप्पत्तिया बुद्धी ॥ गए-वसंतपुरे राया-||
नमस्कार हारिभ- मंति मग्गइ, पायओ लंबिओ-जो हत्थिं महइमहालयं तोलेइ तस्स य सयसहस्सं देमि, सो एगेणं णावाए छोडं अत्थग्धे वि०१ द्रीया
जले धरिओ जेण छिद्देण तीसे णावाए पाणियं तत्थ रेहा कड्डिया, उत्तारिओ हत्थी, कठपाहाणाइणा भरिया णावा जाव रेखा, ॥४१९॥
उत्तारेउं तोलियाणि, पूजिओ मन्ती कओ, एयस्स उपत्तिया बुद्धी। अण्णे भणंति-गाविमग्गो सिलाएणहो, पेढे(पोद्द)पडिएण णीणिओ, एयस्स उप्पत्तिया बुद्धी ॥ घयणो-भंडो सबरहस्सिओ, राया देवीए गुणे लएइ निरामयत्ति, सो भणइ-न भव
इत्ति, किह ?, जया पुप्फाणि केसराणि वा ढोएइ, तं तहत्ति विण्णासियं,णाए हसियं, निबंधे कहियं, निविसओ आणत्तो, द उवाहणाणं भारेणं उवडिओ, उड्डाहभीयाए रुद्धो, घयणस्स उप्पत्तिया बुद्धी । गोलगो नक्कं पविट्ठो, सलागाए तावेत्ता जउ
मओ कडिओ, कडूंतस्स उप्पत्तिया बुद्धी ॥ खंभे-राया मंतिंगवेसइ,पायओलंबिओ, खंभो तडागमज्झे,जोतडे संतओ बंधइ
GIUSEPASAUSURSAS
|
पृष्टी आहारं, विरेचनं दत्तं, तिलमोदकाः, इतरो निर्धाटितः, कारणिकानामौत्पत्तिकी बुद्धिः॥ गजः-वसन्तपुरे राजा मन्त्रिणं मार्गयति, घोषणा कारिता-यो हस्तिनं महातिमहालयं तोलयति तस्मै च शतसहस्रं ददामि, स एकेन नावि क्षिहवा अस्ताघे जले धृतो यस्मिन् भागे तस्या नावः पानीयं तत्र रेखा |कृष्टा, उत्तारितो हस्ती, काष्ठपाषाणादिना भृता नौयावद्नेखा, उत्तार्य तोलितानि, पूजितो मन्त्री कृतः, एतस्यौत्पत्तिकी बुद्धिः । अन्ये भणन्ति-गोमार्गः शिलया | नष्टः, पीठे पतितेन नीतः, एतस्यौत्पत्तिकी बुद्धिः॥ घृतान:-सर्वराहस्थिको भाण्डो, राजा देव्या गुणान् लाति-निरामयेति, स भणति-न भवतीति कथं ', यदा 3 पुष्पाणि केशराणि वा ढोकयति, तत्तथेति जिज्ञासितं, ज्ञाते हसितं, निर्बन्धे कथितं, निर्विषय आज्ञप्तः, उपानहां भारेणोपस्थितः, उड्डहभीतया रुद्धः, घृतानस्यौत्पत्तिकी बुद्धिः॥ गोलका नासिकां प्रविष्टः, शलाकया तापयित्वा जतमयः कर्पितः कर्षत औत्पत्तिकी बुद्धिः ॥ स्तम्भः-राजा मन्त्रिणं गवेषयति, घोषणा कारिता, स्तम्भस्तटाकमध्ये, यस्तटे सन् बनाति
9en
Jain Education International
For Personal & Private Use Only
IAlainelibrary.org