SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विलिंपित्ता, विरेयणं दिन्नं, वोसिरियं, लट्ठो हूओ, वेजस्स उप् पत्तिया बुद्धी ॥वितिओ सरडो-भिक्खुणा खुड्डगो पुच्छिओएस किं सीसं चालेइ?, सो भणइ-किं भिक्खू भिक्खुणी वा?, खुड्डगस्स उप्पत्तिया बुद्धी॥ कागे-तच्चण्णिएण चेल्लओ पुच्छिओ-अरहंता सबण्णू ?, बाढं, केत्तिया इहं काका ?, 'सठिं काकसहस्साइं जाई बेन्नायडे परिवसति । जइ ऊणगा है। पवसिया अब्भहिया पाहुणा आया ॥१॥ खुड्डगस्स उप्पत्तिया बुद्धी॥ बितिओ-वाणियओ निहिमि दिहे महिलं परिक्खइ-रहस्सं धरेइ न वत्ति, सो भणइ-पंडुरओ मम काको अहिट्ठाणं पविट्ठो, ताए सहजियाण कहियं, जाव रायाए सुयं, पुच्छिओ, कहियं, रन्ना से मुक्कं मंती य निउत्तो, एयस्स उप्पत्तिया बुद्धी॥ ततिओ-विटं विक्खरइ काओ, भागवओ खुड्डगं पुच्छइ-किं कागो विक्खरइ ?, सो भणइ-एस चिंतेति-किं एत्थ विण्हू अत्थि नत्थित्ति ?, खुड्डगस्स उप्पत्तिया बुद्धी ॥ उच्चारे-धिज्जाइयस्स भज्जा तरुणी गामंतरं निजमाणी धुत्तेण समं संपल ग्गा, गामे ववहारो, विभत्ताणि विलिप्य, विरेचनं दत्तं,व्युत्सृष्टं लष्टो जातः, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ द्वितीयः सरटः-भिक्षुणा क्षुल्लकः पृष्टः-एष किं शीर्ष चालयति?, स भणतिकिं भिक्षुः भिक्षुकी वा?, क्षुल्लकस्योत्पत्तिकी बुद्धिः॥ काकः-तच्चनीकेन क्षुल्लकः पृष्टः-आर्हताः सर्वज्ञाः?, वार्ड, कियन्त इह काकाः?,-'पष्टिः काकसहस्रा ये बेन्नातटे परिवसन्ति । यदि न्यूनाः प्रोषिता अभ्यधिकाः प्राघूर्णका मायाताः ॥ १॥' क्षुल्लकस्योत्पत्तिकी बुद्धिः। द्वितीयो-वणिक् निधौ दृष्टे महिला परीक्षतेरहस्यं बिभर्ति नवेति, स भणति-धेतः मम काकोऽधिष्ठाने प्रविष्टः, तया सखीनां कथितं, यावदाज्ञा श्रुतं, पृष्टः, कथितं, राज्ञा तस्मै अर्पितः मन्त्री च नियुक्तः, | एतस्यौत्पत्तिकी बुद्धिः ॥ तृतीयः-विष्ट विकिरति काकः, भागवतः क्षुलक पृच्छति-किं काको विकिरति !, स भणति-एप चिन्तयति-किमत्र विष्णुरस्ति नास्तीति, क्षुल्लुकस्योत्पत्तिकी बुद्धिः ॥ उच्चार:-धिरजातीयस्य भार्या तरुणी प्रामान्तरं नीयमाना धूत्तेन समं संप्रलग्ना, ग्रामे व्यवहारः, विभक्ती Jain Education abonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy