________________
आवश्यकहारिभद्रीया
॥४१८॥
SCSCCUDAMOMSONAL
मम पिया कहिंति ?, कहियं तीए, तत्थ वच्चामोत्ति सत्थेण समं (१०५००) वच्चंति, रायगिहस्स बहिया ठियाणि, गवेसओनमस्कार० गओ, राया मंती मग्गइ, कूवे खुड्ड (खंड) गं पाडियं, जो गेण्हइ हत्थेण तडे संतो तस्स राया वित्तिं देइ, अभएण दिलु,
CI वि०१ छाणेण आहयं, सुक्के पाणियं मुकं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ-को तुम?, भणइ-तुज्झ पुत्तो, किह व किं वा?, सर्व परिकहियं, तुह्रो उच्छंगे कओ, माया पवेसिज्जंती मंडेई, वारिया, अमच्चो जाओ, एसा एतस्स उप्पत्तिया बुद्धी ॥ पडे-दो जणा ण्हायंति, एगस्स दढो एगस्स जुन्नो, जुन्नइत्तो दढं गहाय पठिओ, इयरो मग्गेइ, ण देइ,राउले ववहारो, महिलाओ कत्तावियाओ, 'दिन्नो जस्स सो, अण्णे भणंति-सीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोत्तिओ। कारणियाणमुप्पत्तिया बुद्धी ॥ सरडो-सन्नं वोसिरंतस्स सरडाण भंडताण एगो तस्स अहिहाणस्स हेठा बिलं पविट्ठो पुंछेण य छिक्को, घरं गओ, अद्धिईए दुब्बलो जाओ, विज्जो पुच्छिओ, जइ सयं देह, घडए सरडो छूढो लक्खाए
मम पिता केति, कथितं तया, तत्र व्रजाम इति सार्थेन समं व्रजन्ति, राजगृहस्य बहिः स्थितानि, गवेषको गतः, राजा मन्त्रिणं मार्गयति, कूपे | मुद्रिका पातिता, यो गृह्णाति हस्तेन तटे सन् तस्मै राजा वृत्तिं ददाति, अभयेन दृष्ट, छगणेन (गोमयेन ) आहतं, शुष्के पानीयं मुक्तं, तटे सता गृहीतं
राज्ञः समीपं गतः, पृष्टः-कस्त्वं, भणति-तव पुत्रः, कथं वा किं वा?, सर्व परिकथितं, तुष्ट उत्सङ्गे कृतः, माता प्रविशन्ती मण्डयति, वारिता, अमात्यो | जातः, एषैतस्यौत्पातिकी बुद्धिः ॥ पट:-द्वौ जनौ स्नातः, एकस्य दृढ एकस्य जीर्णः, जीर्णवान् दृढं गृहीत्वा प्रस्थितः, इतरो मार्गयति, न ददाति, राजकुले
॥४१८॥ व्यवहारः, महिलाभ्यां कर्त्तनं कारितं, दत्तो यस्य यः, अन्ये भणन्ति-शीर्षे अवलिखिते, एकस्योर्णामय एकस्य सौत्रिकः । कारणिकाणामौत्पत्तिकी बुद्धिः । सरटः-संज्ञां व्युत्सृजतः सरटयोः कलहायमानयोः एकस्तस्याधिष्ठानस्याधस्तात् बिलं प्रविष्टः, पुच्छेन च स्पृष्टः, गृहं गतः, अभृत्या दुर्बलो जातः, वैद्यः पृष्टः, यदि शतं ददासि, घटे सरटः क्षिप्तः लाक्षया * सुत्ताणुसारेण जो जस्स पडो सो तस्स दिष्णो (प्र. अधिक)। जस्प उपणामओ पडो तस्स सीसा उपणातन्तू |विणिग्गया जस्स सोत्तिओ तस्स सुत्ततन्तू (प्र. अधिक)
an Educa
For Personal & Private Use Only
N
ainelibrary.org