________________
निग्गओ बेन्नायडमागओ कइवयसहाओ, खीणविभवसेठिस्स वीहीए उवविट्ठो, तस्स य तप्पुण्णपच्चयं तदिवसं वासदेय. है भंडाणं विक्कओ जाओ खद्धं खद्धं विढत्तं, अन्ने भणंति-सेहिणा रयणायरो सुमिणमि घरमागओ नियकण परिणेतगो दिहो,|
तोडणेण चिंतियं-एईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए उवविट्ठो, तेण तमणण्णसरिसाए आगईए दहण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ अणग्घेजारयणा पत्ता, पच्छा पुच्छिओकस्स तुब्भे पाहुणगा?, तेण भणियं-तुझंति, घरंणीओ, कालेण धूया से दिण्णा, भोगे भुंजइ, कालेण य नंदाए सुमिणमि घवलगयपासणं, आवण्णसत्ता जाया, पच्छा रण्णासे उट्टवामा विसज्जिया, सिग्धं एहित्ति, आपुच्छइ, अम्हे रायगिहे पंडरकुडगा पसिद्धा गोवाला, जइ कजं एहित्ति, गओ, तीए दोहलओ देवलोगचुयगम्भाणुभावेण वरहत्थिखंधगया अभयं सुणेजामित्ति, सेट्ठी दवं गहाय रण्णो उवडिओ, रायाणएण गहियं, उग्घोसावियं च, जाओ, अभयओ णाम कयं, पुच्छइ
निर्गतः बेचातटमागतः कतिपयसहायः, क्षीणविभवश्रेष्ठिनो वीथ्यामुपविष्टः, तस्य च तत्पुण्यप्रत्ययं तदिवसे वर्षदेयभाण्डानां विक्रयो जातः,प्रचुरं प्रचुरमजितं, अन्ये भणन्ति-श्रेष्टिना रत्नाकरः स्वप्ने गृहमागतो निजकन्यां परिणयन् दृष्टः, ततोऽनेन चिन्तितम्-एतस्याः प्रसादेन महती विभूतिर्भविष्यति, पश्चात् स वीथ्यामुपविष्टः, तेन तमनन्यसदृशयाऽऽकृत्या दृष्ट्वा चिन्तितं एष स रत्नाकरो भविष्यति, तत्प्रभावेण चानेन म्लेच्छहस्तात् अनाणि रत्नानि प्राप्तानि, पश्चास्पृष्टः| कस्य यूयं माघूर्णकाः?, तेन भणितं-युष्माकमिति, गृहं नीतः, कालेन दुहिता तसै दत्ता, भोगान् भुनक्ति, कालेन च नन्दया स्वप्ने धवलगजदर्शनं, आपन्न
सत्त्वा जाता, पश्चात् राज्ञा तस्मै उष्ट्री प्रेषिता, शीघ्रमेहीति, आपृच्छति, वयं राजगृहे पाण्डुरकुड्याः प्रसिद्धा गोपालाः, यदि कार्यमागच्छेरिति, गतः, तस्या | दोहदो देवलोकच्युतगर्भानुभावेन वरहस्तिस्कन्धगता अभयं शृणोमीति, श्रेष्ठी द्रव्यं गृहीत्वा राज्ञ उपस्थितः, राज्ञा गृहीतं, उद्घोषितं च, जातः, अभयो नाम कृतं, पृच्छति
in Education Internal oral
For Personal & Private Use Only
awww.janelibrary.org