________________
आवश्यकहारिभ-
द्रीया
॥४१७॥
राज्यं पालयसि तो णज्जसि जहा रायपुत्तोत्ति, वेसमणो दाणेणं, रोसेणं चंडालो, सबस्सहरणेणं रयओ, जं च वीसत्थ- नमस्कार सुत्तपि कंबियाए उठ्वेसि तेण विच्छुओत्ति, तुठो राया, सवेसिं उवरिं ठविओ, भोगा य से दिण्णा । एयस्स उप्पत्तिया 8
वि०१ बुद्धित्ति ॥ पणियए दोहिं पणियगं बद्धं, एगो भणइ-जो एयाओलोमसियाओ खाइ तस्स तुमं किं करेसि?, इयरो भणइजो णयरदारेण मोयगो ण णीति तं देमि, तेण चक्खिय चक्खिय सबाओ मुक्काओ, जिओ मग्गइ, इयरो रूवगं देइ, सो नेच्छइ, दोन्नि य जाव सएणऽवि ण तूसइ, तेण जूयारा ओलग्गिया, दिन्ना बुद्धी, एगं पुखियावणे मोयगं गहाय इंदखीले ठवेहि, पच्छा भणेज्जासि-निग्गच्छ भो मोयगा! णिगच्छ, सो ण णिगच्छिहिति, तहा कयं पडिजिओ सो । एसा जूइकराणमुप्पत्तिया बुद्धी ॥ रुक्खे फलाणि मक्कडा न देंति, पाहाणेहिं हया अम्बया दिन्ना, एसावि लेखगघेत्तयाणमुप्पत्तियत्ति ॥ खुडगे पसेणई राया सुओ से सेणिओ रायलक्खणसंपुण्णो, तस्स किंचिविण देइ मा मारिजिहित्ति, अद्धितीए
ACCESGRLSCRECORMCNRSCROLOCALCC
राज्यं पालयसि ततो ज्ञायसे यथा राजपुत्र इति, वैश्नमणो दानेन, रोषेण चाण्डालः, सर्वस्वहरणेन रजकः, यच्च विश्वस्तसुप्तमपि कम्बिकया (अग्रण) उत्थापयसि तेन वृश्चिक इति, तुष्टो राजा, सर्वेषामुपरि स्थापितः, भोगाश्च तसै दत्ताः । एषोत्पत्तिकी बुद्धिरिति । पणो-द्वाभ्यां पणो बद्धः, एको भणति-य एताश्चिर्भटिकाः खादति तस्मै त्वं किं करोपि!, इतरो भणति-यो नगरद्वारेण मोदको न निर्गच्छति तं ददामि, तेन दष्ट्वा दृष्ट्वा सर्वां मुक्ताः, जितो मार्गयति, इतरो रूप्यकं ददाति, स नेच्छति, द्वे च यावच्छतेनापि न तुष्यति, तेन द्यूतकारा अवलगिताः, दत्ता बुद्धिः, एकं कान्दविकापणान्मोदकं गृहीत्वा इन्द्रकीले स्थापय, पश्चाद भणे:-निर्गच्छ भो मोदक! निर्गच्छ, सन निर्गमिष्यति, तथा कृतं, प्रतिजितः सः । एषा चतकराणामौत्पत्तिकी बुद्धिः ॥ वृक्षे फलानि मर्कटा न ददति, पाषाणैर्हता आना दत्ताः, एपापि लेष्टुकक्षेपकाणामौत्पत्तिकीति । मुद्रारखे-प्रसेनजित् राजा सुतस्तस्य श्रेणिको राजलक्षणसंपूर्णः, तस्मै न किञ्चिदपि ददाति मा मीमरत (मार्येत ) इति, अत्या
॥४१७॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org