SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 'पंथेणं ण उप्पहेणं ण ण्हाएणं ण मलिणेणंति, तओ तस्स निवेइयं, पच्छा अंगोहलिं काऊण चक्कमझभूमीए एडगारूढो चालणीनिमिउत्तिमंगो, अण्णे भणंति-सगडलट्टणीपएसबद्धओ छाइयपडगेणं संझासमयंमि अमावासाए सन्धीए आगओ नरिंदपासं, रण्णा पूइओ, आसन्नो य सो ठिओ, पढमजामविबुद्धेण य रण्णा सद्दाविओ, भणिओ य-सुत्तो ? जग्गसि ?, भणइ-सामि ! जग्गामि, किं चिंतेसि ?, भणइ-असोत्थपत्ताणं किं दंडो महल्लो उयाहु से सिहत्ति ? रण्णा चिंतियं-साहु, 8 एवं पच्छा पुच्छिओ भणइ-दोवि समाणि, एवं बीयजामे छगलियाओ लेंडियाओ वाएण, ततिए खाडहिल्लाए जत्तिया |पंडरारेहा तत्तिया कालगा जत्तियं पुच्छं तद्दहमित्तं सरीरं, चउत्थे जामे सद्दाविओ वायं न देइ, तेण कंबियाए छिक्को, उढिओ, राया भणइ-जग्गसि सुयसि ?, भणइ-जग्गामि, किं करेसि ?, चिंतेमि, किं?, कइहिं सि जाओ, कइहिं ?, पंचहि, केण केणी, रण्णा वेसमणेणं चंडालेणं रयएणं विच्छएणं,मायाए निबंधेण पुच्छिए कहियं, सो पुच्छिओ भणइ-यथा न्यायेन POSTESSUS SIR १ पथा नोत्पथेन न स्नातेन न मलिनेनेति, ततस्तस्मै निवेदितं, पश्चादङ्गरूक्षणं (देशनानं ) कृत्वा चक्रमध्यभूमावेडकारूढश्चालनी निर्मितोत्तमाङ्गः, अन्ये भणन्ति-शाकटलट्टनी (कट) प्रदेशबद्धः छादितः पटेन संध्यासमयेऽमावास्यायाः सन्ध्यायामागतो नरेन्द्रपार्श्व, राज्ञा पूजितः, आसन्नश्च स स्थितः, | प्रथमयामविबुद्धेन च राज्ञा शब्दितः, भणितश्च-सुप्तो जागर्षि ?, भणति-स्वामिन् ! जागर्मि, किं चिन्तयसि ?, भणति-अश्वत्थपत्राणां किं दण्डो महान् उत तस्य शिखेति, राज्ञा चिन्तितं-साधु, एवं पश्चात्पृष्टो भणति-द्वे अपि समे, एवं द्वितीययामे छागलिका लिण्डिका वातेन, तृतीये खाडहिल्लाया यावत्यः पाण्डुरारेखाः तावत्यः | | कृष्णा यावन्मानं पुच्छं तावन्मानं शरीरं, चतुर्थे यामे शब्दितो वाचं न ददाति, तेन कम्बिकया हतः, उस्थितो, राजा भणति-जागर्षि स्वपिषि ?, भणति| जागर्मि, किं करोषि?, चिन्तयामि, किं ?, कतिभिर्जातोऽसि ?, कतिभिः?, पञ्चभिः, केन केन ?, राज्ञा वैश्रमणेन चाण्डालेन रजकेन वृश्चिकेन, मात्रा निईन्धेन | पृष्टया कथितं, स पृष्टो भणति-यथा न्यायेन Jain Education International For Personal & Private Use Only Balainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy