________________
नमस्कार tato
आवश्यकहारिभद्रीया
॥४१६॥
हा एत्तिओ चेव पञ्चप्पिणेयवो ण दुब्बलयरो नावि बलिगयरोत्ति, तेहिं भरहो पुच्छि ओ-तेण विरूवेण समं बंधाविओg
जवसं दिन्नं, तं चरन्तस्स ण हायइ बलं विरूवं च पेच्छंतस्स भएण ण वड्डइ । एवं कुक्कुडओ अदाएण समं जुज्झाविओ। तिलसमं तेल्लं दायबंति तिला अदाएण मविया । वालुगावरहओ-पडिच्छंदं देह । हथिमि जुन्नहत्थी गामे छूढो, हत्थी अप्पाउओ मरिहितित्ति अप्पिओ मउत्तिण निवेइयवं, दिवसदेवसिया य से पउत्तीदायवत्ति, अदाणेवि निग्गहो, सो मओ, ते अद्दण्णा, भरहसुयवयणेण निवेइयं जहा-सो अज हत्थी ण उटेइन णिसीयइण आहारेइणणीहारेइण ऊससइणनीससइ एवमाई, रण्णा भणियं-किं मओ?, तुब्भे भणहत्ति । अगडे आरण्णओ आगंतु ण तीरइ नागरं देह।वणसंडे पुर्व पासं गओ गामो।परमन्नं करीसओण्हाए पलालुण्हाए यत्ति । तओ रण्णा एवं परिक्खिऊण पच्छा समाइहं, जहा तेणेव दारएणागंतवं, पुण ण सुक्कपक्खे ण कण्हपक्खे ण राई न दिवसे ण छायाए ण उण्हेणं ण छत्तेणं ण आगासेणं ण पाएहिं ण जाणेणं ण
१. यन्मान एव प्रत्यर्पणीयो न दुर्बलतरो नापि बलिष्ठ इति, तैर्भारतः पृष्टः-तेन विरूपेण (वृकेण) समं बन्धितो यवसं दत्तं, तं चरतो न हीयते बलं वृकं च पश्यतो भयेन न वर्धते । एवं कुर्कुट आदर्शन समं योधितः । तिलसमं तैलं दातव्यमिति तिला आदर्शन मापिताः । वालुकादवरकः-प्रतिच्छन्द दत्त । हस्तिनि-जीर्णहस्ती ग्रामे क्षिप्तः, हस्ती अल्पायुरिति मरिष्यतीत्यर्पितः मृत इति न निवेदितव्यं, दिवसदैवसिकी च तस्य प्रवृत्तिदातव्येति, अदानेऽपि निग्रहः, स मृतः, ते अतिमुपगताः, भरतसुतवचनेन निवेदितं यथा-सोऽद्य हस्ती नोत्तिष्ठते न निषीदति नाहारयति न नीहारयति नोच्छ्वसिति न निःश्वसिति एवमादि, राज्ञा भणितं-किं मृतः, यूयं भणतेति । अवट आरण्यको नागन्तुं शक्नोति नागरं दत्त । वनखण्डे पूर्वस्मिन् पायें गतो ग्रामः । परमानं करीपोष्मणा पलालोमणा चेति । ततो राज्ञा एवं परीक्ष्य पश्चात्समादिष्टं यथा-तेनैव दारकेणागन्तव्यं, तत्पुनर्न शुक्लपक्षे न कृष्णपक्षे न रात्रौ न दिवा न छायया नोष्णेन न छत्रेण नाकाशेन न पादाभ्यां न यानेन न
॥४१६॥
त्रौ न दिवा न छायया नोष्णेना
६
Jain Education.International
For Personal & Private Use Only
www.jainelibrary.org