________________
पियरेण समं उजेणि गओ, दिहा णयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओठवियगस्स कस्सइ, सोवि सिप्पाणईए पुलिणे उजेणीणयरी आलिहइ, तेण णयरी सचच्चरा लिहिया, तओ राया एइ,राया वारिओ,भणइ-मा राउलघरस्स मज्झेणं जाहि, तेण कोउहल्लेण पुच्छिओ-*सचच्चरा कहिया, कहि वससि ?, गामेत्ति, पिया से आगओ । राइणो य एगूणगाणि पंचमंतिसयाणि, एक मग्गइ, जो य सबप्पहाणो होजत्ति, तस्स परिक्खणनिमित्तं तं गाम भणावेइ, जहा-तुभं गामस्स बहिया महल्ली सिला तीए मंडवं करेह, ते अद्दण्णा, सो दारओ रोहओ छुहाइओ, पिया से अच्छइ गामेण समं, ओसूरे आगओ रोयइ-अम्हे छुहाइया अच्छामो, सो भणइ-सुहिओऽसि, किह ?, कहियं, भणइ-वीसत्था अच्छह, हेछओ खणह खंभे य देह थोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रण्णो निवेइयं, केण कयं ?, रोहएण भरहदारएणं । एसा एयस्स उप्पत्तिया बुद्धी । एवं सबेसु जोएजा।तओतेर्सि रण्णा मेढओ पेसिओ, भणिया य-एस पक्खेण |
पित्रा सममुजयिनीं गतः, दृष्टा नगरी, निर्गतौ पितापुत्री, पिता तस्य पुनरपि अतिगतो विस्मृताय कस्मैचित् , सोऽपि शिप्रानद्याः पुलिने उज्जयिनी नगरीमालिखति, तेन नगरी स चत्वरा (सान्तःपुरा) आलिखिता, तत राजाऽऽयातः, राजा निवारितः,भणति-मा राजकुलगृहस्य मध्येन यासीः, तेन कौतूहलेन | पृष्टः-स चत्वरा कथिता, क वससि ?, ग्राम इति, पिता तस्यागतः । राज्ञश्चैकोनानि पञ्चमन्त्रिशतानि एक मार्गयति, यश्च सर्वप्रधानो भवेदिति, तस्य परीक्ष|णनि मित्तं तं ग्रामं भाणयति-यथा युष्माकं ग्रामस्य बहिष्टात् महती शिला तस्या मण्डपं कुरुत, तेऽतिमुपगताः, स दारको रोहकः क्षुधितः, पिता तस्य | तिष्ठति ग्रामेण समं, उत्सूर्ये आगतो रोदिति-वयं क्षुधितास्तिष्ठामः, स भणति-सुखितोऽसि, कथं ?, कथितं, भणति-विश्वस्तास्तिष्ठत, अधस्तात् खनत स्तम्भांश्च दत्त स्तोकं स्तोकं भूमिः कृता, ततः कृतोपलेपनोपचारे मण्डपे कृते राज्ञे निवेदितं, केन कृतं ?, रोहकेण भरतदारकेन । एषैतस्यौत्पत्तिकी बुद्धिः । एवं सर्वेषु योजयेत् । ततस्तेषां राज्ञा मेषः प्रेषितः, भणिताश्च-एष पक्षेणे-* किमेयं तए आलिहियं?, किं था राउलं?, तेण णगरी (प्रत्य. अधिक)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org