________________
आवश्यक हारिभद्रीया
॥४१५॥
भरहसिल १ मिंट २ कुक्कुड ३ तिल ४ वालुअ ५ हत्थि ६ अगड ७ वणसंडे ८ । पायस ९ अहआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ १३ ॥ ९४१ ॥ महसित्थ १७ मुद्दि १८ अंके १९ अ नाणए २० भिक्खु २१ चेडगनिहाणे २२ । सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥ ९४२ ॥
व्याख्या—आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि - उज्जेणीए णयरीए आसन्नो गामो णडाणं, तत्थेगस्स णडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स न वट्टइ, तेण दारएण भणियं मम लठ्ठे न वट्टसि, तहा ते करेमि जहा मे पाएस पडिसित्ति, तेण रत्तिं पिया सहसा भणिओ - एस गोहो एस गोहोत्ति, तेण नायं - मम महिला विणइत्ति सिढिलो रागो जाओ, सा भणइ मा पुत्ता ! एवं करेहि, सो भणइ-मम लठ्ठे न वट्टसि, भणइ - वट्टीहामि, ता लठ्ठे करेमि, सा वट्टिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति भणित्ता कहिंति पुट्ठो य छाहिं दंसेइ, तओ से पिया लज्जिओ, सोऽवि एवंविहोत्ति तीसे घणरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ । अन्नया
१ उज्जयिन्या नगर्या आसन्नो ग्रामो नटानां तत्रैकस्य नटस्य भार्या मृता, तस्य च पुत्रो लघुः तेनान्याऽऽनीता, सा तस्मिन् दारके न (सुष्ठु ) वर्त्तते, तेन द्वारकेण भणितं मयि लष्टा न वर्त्तसे, तथा तव करिष्यामि यथा मे पादयोः पतिष्यसीति, तेन रात्रौ पिता सहसा भणितः एषोऽधम एषोऽधमः (गोधः), तेन ज्ञातं मम महिला विनष्टेति श्रथो रागो जातः, सा भणति मा पुत्र ! एवं कार्षीः, स भणति - मयि सुन्दरा न वर्त्तसे, भणति वयें, तदा लष्टं करोमि, सा | वर्त्तितुमारब्धा, अन्यदा छायायामेवैष गोध एष गोध इति भणित्वा क्केति पृष्टश्च छायां दर्शयति, ततस्तस्य पिता लज्जितः सोऽपि एवंविध इति तस्यां घनरागो जातः सोऽपि विषभीतः पित्रा समं जेमति । अन्यदा
Jain Educational
For Personal & Private Use Only
नमस्कार० वि० १
॥४१५॥
ainelibrary.org