SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आवश्यक २६८॥ ORDERARMSM89 गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव । अत्थग्गहणंमि पायं एस विही होइ णायव्वो ॥ ७०२॥ हारिभद्री8 गाथाद्वयं निगदसिद्धमेव । नवरं-प्रायोग्रहणं सूत्रग्रहणेऽपि कश्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थम् ॥ साम्प्रतम- यवृत्तिा धिकृतविधिप्रदर्शनाय द्वारगाथामाह विभागः१ | मजणणिसेज्जअक्खा कितिकंमुस्सग्ग वंदणं जेट्टे । भासंतो होई जेट्टो नो परियारण तो वन्दे ॥७०३ ॥ एतद्व्याचिख्यासयैवेदमाहठाणं पमन्जिऊणं दोण्णि निसिजाउ होंति कायव्वा।एगा गुरुणो भणिया वितिया पुण होंति अक्खाणं ॥ ७०४॥ | निगद सिद्धा, नवरम्-'अक्खाणं ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्येत्युत्सर्गः ॥ व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारन्याचिख्यासयाऽऽह दो चेव मत्तगाइं खेले तह काइयाए बीयं तु । जावइया य सुणेती सव्वेऽवि य ते तु वंदति ॥ ७०५ ॥ | निगदसिद्धैव, नवरं मात्रक-समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृतव्याख्यानोत्थानानुत्थानाभ्यां पलिग्रन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् । अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह ॥२६॥ सव्ये काउस्सगं करेंति सव्वे पुणोऽवि वंदंति । णासण्णे णाइदूरे गुरुवयणपडिच्छगा होति ॥७०६॥ || व्याख्या-सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं 55SHARA Jain Educati o nal For Personal & Private Use Only www.jalnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy