________________
आवश्यक हारिभद्रीया
॥४१३॥
गयरे मम्मणोत्ति, तेण महया किलेसेण अइबहुगं दविणजायं मेलियं, सो तं ण खायइ ण पिवइ, पासाउवरिं चऽणेण |
नमस्कार अणेगकोडिनिम्मायगन्भसारो कंचणमओ दिवरयणपजत्तो वरवइरसिंगो महंतो एगो बलद्दो काराविओ, बीओ य आढत्तो, सोऽवि बहुनिम्माओ, एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबिइजो णईपूराओ कट्ठविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिहो, तओ तीए सामरिसं भणियं-सच्चं सुबइ एयं मेहनइसमा हवंति रायाणो । भरियाई भरेंति दढं रित्तं जत्तेण वजेइ ॥१॥ रण्णा भणियं-किह वा?, तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दाविओ भणिओ य-किं किलिस्ससि ?, तेण| भणियं-बलदसंघाडगो मे ण पूरिजइ, रण्णा भणियं-बलहसयं गेह, तेण भणियं-ण मे तेहिं कजं, तस्सेव बितिजं पूरेह, केरिसोसोत्ति घरं नेऊण दरिसिओ,रण्णा भणियं-सबभंडारेणविन पूरिजइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति,
नगरे मम्मण इति, तेन महता क्लेशेनातिबहुक द्रव्यजात मिलितं, स तन्न खादति न पिबति, प्रासादस्योपरि चानेनानेककोटीनिर्मितगर्भसारः काञ्चन-18 मयो दिव्यरत्नपर्याप्तो वरवज्रशृङ्गो महान् एको बलीवदः कारितः, द्वितीयश्च आरब्धः, सोऽपि बहुनिर्मातः, अत्रान्तरे वर्षाराने तस्य निर्माणनिमित्तं स कच्छोट्टक-18|
| द्वितीयो नदीपूरात् काष्ठविरूढः काष्ठान्येवोत्तारयति । इतश्च राजा देव्या सहावलोकनगतस्तिष्ठति, स तथाविधोऽतीव करुणालम्बनभूतो देव्या दृष्टः, ततस्तया | Xसामर्ष भणितं-सत्यं श्रूयते एतत्-मेघनदीसमा भवन्ति राजानः । भूतानि भरन्ति दृढं रिक्तं यत्नेन वर्जयन्ति ॥१॥राज्ञा भणितं-कथं वा!, तया भणितं
यदेष दमकः क्लिश्यते, राज्ञा शब्दितो भणितश्च-किं क्लिश्यसे?, तेन भणितं-बलौवर्दसंघाटको मे न पूर्यते, राज्ञा भणितं-बलीवर्दशतं गृहाण, तेन भणितं-17 न मे तैः कार्य, तस्यैव द्वितीयं पूरय, कीदृशः स इति गृहं नीत्वा दर्शितः, राज्ञा भणितं-सर्वभाण्डागारेणापि न पूर्यते अयं, तावदेतावतो विभवस्य (स्थान); अलं तव तृष्णयेति.
॥४१३॥
-
-
Jain Educa
For Personal & Private Use Only
ainbrary.org