SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ अनिच्छंतस्स पाया पाउगाओ य धोयाओ, गओ पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभएहिं लोगो खज्जइत्ति, आयदारिया निग्गया, जोगं पक्खित्ता भई भणिया-हे वियन्ने ! तटा देहि एहि पुत्ता! परिमं कूलं जामि, दोवि तडा मिलिया, गया, ते तावसा पवइया बंभद्दीवगवत्थवा बंभदीवगा जाया। एस एवंविहो जोगसिद्धोत्ति ॥ अधुनाऽऽगमार्थसिद्धौ प्रतिपादयति आगमसिद्धो सव्वंगपारओ गोअमुव्व गुणरासी । पउरत्यो अत्थपरो व मम्मणो अत्यसिद्धत्ति ॥९३५ ॥ | व्याख्या-आगमसिद्धः 'सर्वाङ्गपारगः' द्वादशाङ्गविदितभावः, अयं च महातिशयवानिति, यत उक्तं-'सखाइए उडू भवे साइइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥'इत्यादि, अयं च गौतम इव गुणराशिरिति । अत्र च भूयांसि सातिशयचेष्टितान्युदाहरणानीति, तथा 'प्रचुरार्थः' प्रभूतार्थः अर्थपरोवा, तन्निष्ठ इत्यर्थः, अर्थसिद्ध इति तदतिशययोगादेव, मम्मणवदिति गाथाक्षरार्थः॥ ९३५॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तत्थागमसिद्धो किर सयंभुरमणेऽवि मच्छगाईया । चिट्ठति स भगवं उवउत्तो जाणई तयंपि ॥१॥ अत्थसिद्धो पुण रायगिहे १ अनिच्छतः पादौ पादुके च धौते, गतः पानीये निबूडितः, उत्कृष्टिः (निन्दा) कृता, एवं दम्भैः लोकः खाद्यत इति, आचार्या निर्गताः, योग प्रक्षिप्य नदी भणिता-हे बेच्ने ! तटमर्पय एहि पुत्रि! पूर्व कूल यामि, द्वावपि तटौ मिलितो, गताः, ते तापसाः प्रबजिताः ब्रह्मवीपवास्तव्या ब्रह्मद्वीपका जाताः । एष एवंविधो योगसिद्ध इति । २ संख्यातीतांस्तु भवान्कथयति यदा परस्तु पृच्छेत् । नैवानतिशयी विजानाति एष छद्मस्थः ॥ १॥३ तत्रागमसिद्धः किल स्वयम्भूरमणेऽपि मत्स्याद्याः । यच्चेष्टयन्ति स भगवानुपयुक्तो जानाति तकदपि ॥ १॥ अर्थसिद्धः पुना राजगृहे. * कलकलः + देहीत्यन्तं न प्र० Jain Educati o nal For Personal & Private Use Only Lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy