SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥४१२॥ एगमि णयरे उक्किसरीरा रण्णा विसयलोलुएण संयई गहिया, संघसमवाए एगेण मंतसिद्धेण रायंगणे खंभा अच्छंति नमस्कार वि०१ ते अभिमंतिया, आगासेणं उप्पाइया खडखडिति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ। एसेवंविहो मंतसिद्धोत्ति भण्णइ ॥ साम्प्रतं सदृष्टान्तं योगसिद्धं प्रतिपिपादयिषुराहसव्वेवि व्वजोगा परमच्छेरयफलाहवेगोवि । जस्सेह हुज सिद्धो स जोगसिद्धो जहा समिओ॥९३४॥ ___ व्याख्या-'सर्वेऽपि' कार्येन द्रव्ययोगाः 'परमाश्चर्यफलाः परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स || योगसिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा)समिता इति गाथाक्षरार्थः॥९३४ ॥ भावार्थः कथानकगम्यः,तच्चेदम्-आभीरविसए कण्हा(ण्णा)ए बेन्नाए यणईए अंतरे तावसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चकमंतो भमइ एति जाइ य, लोगो आउट्टो, सड्ढा हीलिजंति, अजसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्ढा उवठिया अकिरियत्ति, आयरिया नेच्छंति, भणंति-अज्जो! किन्न ठाह ?, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठापयं लद्धं, आणीओ, अम्हेऽवि दाणं देमुत्ति, अह सो सावगो भणइ-भगवं! पाया धोवंतु, अम्हेवि अणुग्गहिया होमो एकस्मिन् नगरे उत्कृष्टशरीरा राज्ञा विषयलोलुपेन संयती गृहीता, संघसमवाये एकेन सिद्धमन्त्रेण राजाङ्गणे स्तम्भास्तिष्ठन्ति तेऽभिमन्त्रिताः ॥४१२॥ | आकाशेनोत्पाटिताः खटत्कारं कुर्वन्ति, प्रासादस्तम्भा अपि चलिताः, भीतेन मुक्ता संघः क्षामितः । एष एवंविधो मन्त्रसिद्ध इति भण्यते । २ आभीरविषये कृष्णा(कन्या)या बेन्नायाश्च नद्योरन्तरा तापसाः परिवसन्ति, तत्रैकः पादुकालेपेन पानीये चंक्रम्यमाणो भ्राम्यति आयाति याति च, लोक आवर्जितः, श्राद्धा हील्यन्ते, आर्यसमिता ववस्वामिनो मातुला विहरन्त आगताः, श्रादा उपस्थिता अक्रियेति, आचार्या नेच्छन्ति, भणन्ति-आर्याः ! किं न प्रतीक्षध्वम् ।, एष योगेन कनापि नक्षयति, तैरर्थपदं कब्धम्, आनीतः, वयमपि दानं दम इति, अथ स श्रावको भणति-भगवन ! पादौ प्रक्षालयता, वयमप्यनुगृहीता भवामः, Jain Education International For Personal & Private Use Only Maljainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy