________________
Jain Educatio
ऐरिसी अकिरिया उद्वितत्ति, तेसिं कप्पराणं अग्गतो मत्तओ सो तेण वत्थेण उच्छाइयओ जाइ, टोप्परिया गया, सबपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया २ आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सवाणि भिण्णाणि, सो चेल्लओ भीओ नहो, आयरिया तत्थ आगया, तच्चणिया भणति - एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणति - एहि पुत्ता ! सुद्धोदणसुया बंद ममं, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूभो दारे, सोऽवि भणिओ - एहि पाएहिं पडाहित्ति पडिओ, उट्ठेहित्ति भणिओ अद्धोणओ ठिओ, एवं चैव अच्छहित्ति भणिओ डिओ पासलिओ, नियंठणामिओ नामेण सो जाओ। एस एवंविहो विज्जासिद्धोति ॥ साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेवोपदर्शयतिसाहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो खंभागरि सुव्व साइसओ ॥ ९३३ ॥
व्याख्या - स्वाधीन सर्वमन्त्रो बहुमन्त्रो वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्रो वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः क इव ? - स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः ॥ ९३३ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्
१ एतादृशी अक्रियोस्थितेति तेषां कर्पूराणामग्रतो मात्रकः स तेन वस्त्रेणाच्छादितो याति टोप्परिका गता, सर्वप्रवरे आसने स्थिता, अभ्यत्र कदाचि दायाति भृतानि२आगतानि, आचार्यैरन्तराऽऽकाशे पाषाणः स्थापितः सर्वाणि भिन्नानि, स क्षुल्लकः ( शिष्यः ) भीतो नष्टः, आचार्यास्तत्रागताः, तच्चनीका भणन्ति-आयात बुद्धस्य पादयोः पततेति, आचार्या भणन्ति आयाहि पुत्र ! शुद्धोदनसुत ! वन्दस्व मां बुद्धो निर्गतः पादयोः पतितः, तत्र स्तूपो द्वारे, सोऽपि भणितः - एहि पादयोः पतेति पतितः, उत्तिष्ठेति भणितः अर्धावनतः स्थितः, एवमेव तिष्ठेति भणितः स्थितः पार्श्ववनतो, निर्ग्रन्थनामित इति नाम्ना स जातः । एष एवंविधो विद्यासिद्ध इति ।
onal
For Personal & Private Use Only
ainelibrary.org