________________
द्रीया
आवश्यक - १ तंमिं गुडसत्थे णयरे वडकरओ वाणमंतरो जाओ, तेण तत्थ साहूणो सबे पारद्धा, तणिमित्तं अज्जखण्डा तत्थ गया, हारिभतेण गंतूण तस्स कण्णेसु उवाहणाओ ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तूण आगओ, जओ जओ उग्घाडिज्जति तओ तओ अहिट्ठाणं, रण्णो कहियं, तेणवि दिट्ठ, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पठियओ, वडकरओ अन्नाणि य वाणमंतराणि पच्छओ उप्फिडंताणि भमंति, लोगो पायपडिओ विन्नवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोन्नि महइमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि य खडखडाविंताणि पच्छओ हिंडंति, जणेण विन्नविओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरिसो आणेहितित्ति मुक्काओ । सो य से भाइणिज्जो आहारगेहीए भरुयकच्छे तच्चणिओ जाओ, तस्स विज्जापहावेण पत्ताणि आगासेणं उवासगाणं घरेसु भरियाणि एंति, लोगो बहुओ तम्मुहो जाओ, संघेण अजखउडाण पेसियं, आगआ, अक्खायं
॥४११॥
१ तस्मिन् गुडशस्त्रे नगरे बृहत्करो व्यन्तरो जातः, तेन तत्र साधवः सर्वे प्रारब्धाः ( उपसर्गयितुं ), तन्निमित्तमार्यखपुटास्तत्र गताः, तेन गत्वा तस्य कर्णयोरुपानहाववलगितौ देवकुलिक आगतः पश्यति, गतः, मनं गृहीत्वाऽऽगतः, यतो यत उदूघाव्यते ततस्ततोऽधिष्ठानं राज्ञे कथितं तेनापि दृष्टं, काष्ठयष्टिभिः प्रहृतः, सोऽन्तःपुरे संक्रमयति, मुक्तः, पृष्ठतो बृहत्करोऽन्ये च व्यन्तराः पृष्ठत उत्स्फिटन्तो भ्राम्यन्ति, लोकः पादपतितो विज्ञपयति-मुञ्चेति, तस्य देवकुले महाविस्यन्दे द्वे द्रोण्यौ अतिमहत्यौ पाषाणमय्यौ, ते स व्यन्तराश्च खटत्कारं कुर्वन्तः पश्चात् हिण्डन्ते, जनेन विज्ञप्तः, स व्यन्तराश्च मुक्ताः, ते द्रोण्यौ अपि अर्वाक् आनीय त्यक्ते, यो मम सदृश आनेष्यतीति मुक्ते । स च तस्य भागिनेय आहारगृद्ध्या भृगुकच्छे तच्चनीको जातः, तस्य विद्याप्रभावेण पात्राणि आकाशेनोपासकानां गृहेषु भृतान्यायान्ति, लोको बहुस्तन्मुखो जातः, संघेनार्यखपुटेभ्यः प्रेषितम् आगताः, आख्यातम्.
Jain Educational
For Personal & Private Use Only
नमस्कार०
वि० १
॥४११॥
ainelibrary.org