________________
आवश्यकहारिभद्रीया
नमस्कार. वि०१
S
॥४१०॥
संघाइयं, उद्धं कयं जाइ, अफिडियं नियत्तं पच्छओमुहं जाइ, ठियंपि न पडइ, इयरस्सऽच्चयं जाइ, अप्फिडियं पडइ, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रणो कहेइ, जहा-कोक्कासो आगओत्ति, जस्स बलेणं कागवण्णेण सवे रायाणो वसमाणीया, तो गहिओ, तेण हम्मंतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं कागपिंडी पवत्तिया, कोकासो भणिओ-मम सयपुत्तस्स सत्तभूमियं पासायं करेहि, मम य मझे, तो सबे रायाणए आणवेस्सामि, तेण निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाव अहं एए मारेमि, तो तुमं मायापित्तं ममं च मोएहिसित्ति दिवसो दिनो, पासाअं सपुत्तओ राया विलइओ, खीलिया आहया, संपुडो जाओ, मओ य सपुत्तओ, कागवण्णपुत्तेण तं सर्व णयरं गहियं, मायापित्तं कोक्कासो य मोयावियाणि । एसेवंविहो सिप्पसिद्धोत्ति ॥ साम्प्रतं विद्यादिसिद्धं प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयति
हेयं, माती राया विलाह जाव अहं एए माराम य मज्झे, तो सबे या
EURUSTEXAS
१ तत्संघटितम् , ऊवं कृतं याति, आस्फोटितं निवृत्तं पश्चान्मुखं याति, स्थितमपि (स्थापितमपि) न पतति, इतरस्यात्ययं याति, आस्फोटितं पतति, स आगतः पश्यति निर्मितम् , अक्षेपेण गत्वा राज्ञे कथयति, यथा-कोकाश आगत इति, यस्य बलेन काकवणेन सर्वे राजानो वशमानीताः, ततो गृहीतः, तेन हन्यमानेनाख्यातं, गृहीतः सह देव्या, भक्तं वारितं, नागरैरयशोभीतैः काकपिण्डिका प्रवर्तिता, कोकाशो भणितः-मम शतस्य पुत्राणां सप्तभौम प्रासादं कुरु, मम च मध्ये, ततः सर्वान् राजकुले आनाययिष्यामि, तेन निर्मितः, काकवर्णपुत्राय लेखः प्रेषितः, एहि यावदहमेतान् मारयामि, ततस्त्वं माता[पितरं मां च मोचयेरिति दिवसो दत्तः, प्रासादं सपुत्रो राजा विलमः, कीलिकाऽऽहता, संपुटो जातः, मृतश्च सपुत्रः, काकवर्णपुत्रेण तत् सर्व नगरं गृहीतं .. || मातापितरौ कोकाशश्च मोचिताः । एष एवंविधः शिल्पसिद्ध इति ।
४१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org