SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ जाओ, कागवन्नो नाम जायं। इओ य सोपारए दुन्भिक्खं जायं, सो कोकासो उज्जेणिं गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालिं अवहरइ, कोठागारिएहिं कहियं, मग्गिएण दिछो आणीओ, रण्णा णाओ, वित्ती दिन्ना, तेणागासगामी खीलियापओगनिम्माओ गरुडो कओ, सो य राया तेण कोकासेण देवीए य सम्मं तेण गरुडेण णहमग्गे हिंडइ, जो ण णमइ तं भणइ-अहं आगासेण आगंतूण मारेमि, ते सबे आणाविया, तं देवि सेसियाओ देवीओ पुच्छंति जाए खीलियाए नियत्तइ जंतं, एगाए वच्चंतस्स इस्साए णियत्तणखीलिया गहिया, तओ णियत्तणवेलाए णार्य, ण णियदत्तइ, तओ उद्दामं गच्छंतस्स कलिंगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ तस्संघायणाणिमित्तं उवग-1 रणहा कोकासो णयरं गओ, तत्थ रहकारो रहं निम्मवेइ, एगं चक्कं निम्मवियं एगस्स सवं घडियल्लयं किंचि २ नवि, ता सो ताणि उवगरणाणि मग्गइ, तेण भणियं-जाव घराओ आणेमि, राउलाओ न लब्भन्ति निकालेउ, सो गओ, इमेण तं जातः, काकवर्णों नाम जातम् । इतश्च सोपारके दुर्भिक्षं जातं, स कोकाश उज्जयिनीं गतः, राजानं कथं ज्ञापयामीति कपोतेर्गन्धशालीनपहरति कोष्ठागारिकैः कथितं, मार्गयद्भिदृष्ट आनीतः, राज्ञा ज्ञातो, वृत्तिर्दत्ता, तेनाकाशगामी कीलिकाप्रयोगनिर्मितो गरुडः कृतः, स च राजा तेन कोकाशेन देव्या च समं तेन गरुडेन नभोमार्गे हिण्डते, यो न नमति तं भणति-अहमाकाशेनागत्य मारयिष्यामि, ते सर्वे आज्ञापिताः, तां देवीं शेषा देव्यः पृच्छन्ति-यया कीलिकया निवर्त्यते यन्त्रम् , एकया व्रजत ईय॑या निवर्तनकीलिका गृहीता, ततो निवर्तनवेलायां ज्ञातं, न निवर्त्तते, तत उद्दामं गच्छतः कलिङ्गेऽसिलतया पक्षौ भनौ, पक्षविकल इति पतितः, ततस्तत्संघातनानिमित्तमुपकरणार्थ कोकाशो नगरं गतः, तत्र रथकारो रथं निर्मिमीते, एक चक्र निर्मितं, एकस्य सर्वे, घटितं किञ्चित्किञ्चिन्नैव, ततः स तानि उपकरणानि मार्गयति, तेन भणितम्-यावदू गृहाद् आनयामि, राजकुलात् न लभ्यन्ते निष्काशयितुं, स गतः, अनेन Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy