________________
आवश्यक हारिभद्रीया
नमस्कार. वि०१
॥४०॥
अहवा जामेणं बिहिं तिहिं चरहिं पंचहि, जइ रुच्चइन चेव जीरइ, बिदिओ अन्भंगेइ, सो तेल्लस्स कुलवंर सरीरे पवेसेइ, तं चेव जीणेइ, ततिओ सेजं रएइ, जइ रुच्चइ पढमे जामे विबुज्झइ अहवा बितिए ततिए चउत्थे, अहवा सुवइ चेव, चउत्थो सिरिघरिओ, तारिसो सिरिघरओ को जहा अइगओ न किंचि पेच्छइ, एए गुणा तेसिं, सो यराया अपुत्तो निविण्णकामभोगो पबजोवायं चिंतेतो अच्छइ । इओ य पाडलिपुत्ते णयरे जियसत्त राया, सोय तस्स णयरिंरोहेइ, एत्थंतरंमि णकाममा य तस्स रण्णो पुवकयकम्मपरिणइवसेण गाढं सूलमुप्पण्णं, तओऽणेण भत्तं पच्चक्खायं, देवलोयं गओ, णागरगेहि य से णयरी दिन्ना, सावया सदाविया पुच्छइ-किकम्मया?, भंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अण्णेण दारेण दरिसियं, सेज्जावालेण एरिसा सेज्जा कया जेण मुहत्ते मुहत्ते उठेइ, सूएण एरिस भत्तं कयं जेणं वेलं वेलं जेमेइ, अब्भंगएण एक्कओ पायाओ तेल्लं ण णीणियं, जो मम सरिसो सो नीणेउ, चत्तारिवि पवइया, सो तेण तेल्लेण डझंतो कालओ
अथवा यामेन द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चमिः, यदि रोचते नैव जीर्यति, द्वितीयोऽभ्यङ्ग्यति, स तैलस्य कुडवं २ शरीरे प्रवेशयति तदेव निष्काशयति, तृतीयः शय्यां रचयति, यदि रोचते प्रथमे यामे विबुध्यते अथवा द्वितीये तृतीये चतुर्थे, अथवा स्वपित्येव, चतुर्थः श्रीगृहिकस्तादृशं श्रीगृहं कृतं यथाऽतिगतो न किञ्चित्पश्यति, एते गुणास्तेषां, स च राजाऽपुत्रो निर्विष्णकामभोगः प्रवज्योपायं चिन्तयन् तिष्ठति । इतश्च पाटलीपुत्रे नगरे जितशत्रू राजा, स च | तस्य नगरी रुणद्धि, अत्रान्तरे च तस्य राज्ञः पूर्वकर्मपरिणतिवशेन गाढं शूलमुत्पन्न, ततोऽनेन भक्तं प्रत्याख्यातं, देवलोकं गतः, नागरैश्च तस्मै नगरी दत्ता, श्रावकाः शब्दिताः पृच्छयन्ते-किंकर्मकाः?, भाण्डागारिकेण प्रवेशितः, किञ्चिदपि न पश्यति, अन्येन द्वारा दर्शितं, शय्यापालकेनेडशी शय्या कृता येन मुहूत्ते मुहर्ने उत्तिष्ठति, सूदेनेदृशं भकं कृतं येन वारं वारं जेमति, अभ्यङ्गकेनैकस्मात् पदस्तैलं न निष्काशितं, यो मम सदृशः स निष्काशयतुं, चत्वारोऽपि प्रव्रजिताः, | स तेन तैलेन दह्यमानः कृष्णो
॥४०९॥
Jain Educati
o
nal
www.jainelibrary.org
For Personal & Private Use Only