SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नमस्कार वि०१ ॥४०५॥ सारक्खणया, भएण सुणगाई डसेज्जा, पओसे चंडकोसिओ मक्कडादी वा, आहारहेउं सीहाइ, अवच्चलेणसारक्खणहे| काकिमाइ । आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउबिहा-घट्टणया पवडणया थंभ-| णया लेसणया, घट्टणया अच्छिमि रयो पविट्ठो चमढिउं दुक्खिउमारद्धं अहवा सयं चेव अच्छिमि गलए वा किंचि सालुगाइ उठियं घट्टइ, पवडणया ण य पयत्तेणं चंकमइ, तत्थ दुक्खाविजइ, थंभणया नाम ताव बइठ्ठो अच्छिओ जाव सुत्तो थद्धो जाओ, अहवा हणुयातमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाण लइओ, अहवा नटुं | सिक्खामित्ति अइणामियं किंचि अंगं तत्थेव लग्गं, अहवा आयसंवेयणिया वाइया पित्तिया संभिया संनिवाइया एए दबोवसग्गा, भावओ उवउत्तस्स एए चेव, उक्तं च-"दिवा माणुसगा चेव, तेरिच्छा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउविहा ॥१॥हासप्पओसवीमंसा, पुढोवेमाय दिविया । माणुस्सा हासमाईया, कुसीलपडिसेवणा ॥२॥ संरक्षणाय, भयेन श्वादिर्दशेत् , प्रद्वेष चण्डकौशिको मर्कटादिर्वा, आहारहेतोः सिंहादिः, अपत्यलयनसंरक्षणहेतोः काक्यादिः । यथोद्देशे चैत्ये प्राभूतिकायां, ते चतुर्विधाः-घट्टनता प्रपतनता स्तम्भनता श्लेषणता, घनता अक्षिण रजः प्रविष्ट मर्दित्वा दुःखयितुमारब्धं अथवा स्वयमेव अणि गले वा किञ्चित्सा-| लुकादि उस्थितं घट्टयति, पतनता न च प्रयत्नेन चक्रम्यते, तत्र दुःख्यते, स्तम्भनता नाम तावदुपविष्टः स्थितो यावत्सुप्तः स्तब्धो जातः, अथवा हनुयन्त्रादि, श्लेष-| णता पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन लमः, अथवा नृत्यं शिक्ष इति अतिनामितं किञ्चिदङ्गं तत्रैव लग्नम् , अथवाऽऽत्मसंवेदनीया बातिकाः पैत्तिकाः श्लेष्मिकाः सान्निपातिका एते द्रव्योपसर्गाः, भावत उपयुक्तस्यैत एव, दिव्या मानुष्यकाश्चैव तैरश्वाश्च व्याख्याताः । आत्मसंवेदनीयाश्चोपसर्गाश्चतुर्विधाः ॥१॥ हास्यप्रद्वेषविमर्शपृथग्विमात्रा दिव्याः । मानुष्या हास्यादयः कुशीलप्रतिषेवना ॥२॥ ॥४०५॥ Join Educat For Personal & Private Use Only lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy