________________
HARISHNUARY
अज दिहति?, साह भणइ-बहं सुणेइ कन्नेहिं सिलोगो । वीर्मसाए चंदगुत्तो राया चाणक्केण भणिओ-पारत्तियंपि किंपि करेजासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजंति, अण्णतित्थिया य विणछा, णिच्छूढा य, साहू सहाविया भणंति-जइ राया अच्छइ तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्गेति, हयाओ, सिरिघरदिहतं कहेइ । कुसीलपडिसेवणाए ईसालू य भज्जाओ चत्तारि रायसंणायं, तेण घोसावियं-सत्तवइपरिक्खित्तं घरं न लहइ कोइ पवेसं, साहू अयाणतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा आगया भणइ-पडिच्छ, साहू कच्छं बंधिऊण आसणं च कुम्मबंधं काऊण अहोमुहो ठिओ चीरवेढेणं, न सक्किओ, किसित्ता गया, पुच्छंति-केरिसो?, सा भणइ-एरिसो नत्थि अण्णो मणूसो, एवं चत्तारिवि जामे जामे किसिऊण गयाओ, पच्छा एगओ मिलियाओ साहंति, उवसंताओ सड्डीओ जायाओ। तेरिच्छा चउबिहा-भया पओसा आहारहेड अवच्चलयण
दृष्टमिति ?, साधुर्भणति-बहु शृणोति कर्णाभ्यां श्लोकः । विमर्शात् चन्द्रगुप्तो राजा चाणक्येन भणितः-पारत्रिकमपि किञ्चित् कुरु, सुशिष्यश्च किल |स आसीत् , अन्तःपुराय धर्मकथनम् , उपसर्यन्तेऽन्यतीर्थिकाश्च विनष्टाः, निर्वासिताश्च, साधवः शब्दिता भणन्ति-यदि राजा तिष्ठति तदा कथयामः, अतिगतो
राजाऽपसृतः, अन्तःपुरिका उपसर्गयन्ति,हताः, श्रीगृहदृष्टान्तं कथयन्ति । कुशीलप्रतिषेवनायामीर्ष्यालुश्च भार्याश्चतस्रो राजकुटुम्बं, तेन घोषितं-सप्तवृतिपरिक्षिप्तं | गृहं न लभते कोऽपि प्रवेष्टुं, साधुरजानानो विकाले वसतिनिमित्तमतिगतः, स च प्रवेशितः, तत्र प्रथमे यामे प्रथमाऽऽगता भणति-प्रतीच्छ, साधुः कच्छं बड्वा आसनं च कूर्मबन्धं कृत्वाऽधोमुखः स्थितश्वीरवेष्टनेन, न शकितः, क्लिशित्वा गता, पृच्छन्ति-कीदृशः?, सा भणति-ईदृशो नास्त्यन्यो मनुष्यः, एवं चतस्त्रोऽपि यामे यामे क्लिशित्वा गताः, पश्चान्मीलिताः एकत्र कथयन्ति, उपशान्ताः श्राद्ध्यो जाताः। तैरश्चाश्चतुर्विधाः-भयात् प्रद्वेषात् आहारहेतोः अपत्यालय
Jain Education International
For Personal & Private Use Only
Mahinelibrary.org