SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नमस्कार वि०१ ॥४०४॥ उवाइंति-जइ फवामो तो वियडिउं डेरगकण्हवण्णएण अच्चणियं देहामो, लद्धं, सा मग्गइ, अन्नमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाण कहियं । पओसे संगमओ । वीमसाए एगत्थ देउलियाए साहू वासावासं वसेत्ता गया, तेसिं च एगो पुविं पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ-किं दढधम्मो नवत्ति सड्डीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदइ । पुढोवेमाया हासेण करेउं पदोसेण करेज, एवं संजोगा।माणुस्सा चउविहाहासा पओसा वीमंसा कुसीलपडिसेवणया, हासे गणियाधूया, खुड्डगं भिक्खस्स गयं उवसग्गेइ, हया, रण्णो कहियं, खुड़गो सदाविओ, सिरिघरदिह्रतं कहेइ । पओसे गयसुकुमालो सोमभूइणा ववरोविओ, अहवा एगो धिजाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिहो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पुच्छइ-किं तुमे SESEOSAS ROSESSORS ॥४०॥ मुपयाचन्ते-यदि लप्स्यामहे तदा विकटय्य लघुकृष्णवर्णेनार्चनं दास्यामः, लब्धं, सा मार्गयति, अन्योऽयमै कथनं,मार्गयित्वा दत्तम्, एतत्ते तदिति, तदा स्वयमेव तं प्रवादिता, कान्दर्पिका देवता तेषां रूपमावृत्त्य रमते, विकाले मागिताः, न दृष्टाः, देवतयाऽऽचार्याय कथितं । प्रद्वेषे संगमकः । विमर्श एकत्र देवकुलिकायां साधवो वर्षारात्रमुषित्वा गताः, तेषां चैकः पूर्व प्रेषितः, तत्रैव वर्षारानं कर्तुमागतः, तस्यां देवकुलिकायामावासितः, देवता चिन्त|यति-किं धर्मा नवेति श्राद्धीरूपेणोपसर्गयति, स नेच्छति, तुष्टा वन्दते । पृथग्विमात्रा हास्येन कृत्वा प्रदेषेण कुर्यात्, एवं संयोगाः । मानुष्याश्चतुर्विधाः-I हास्यात् प्रद्वेषात् विमर्शात् कुशीलप्रतिषेवनया, हास्ये गणिकादुहिता, क्षुल्लकं भिक्षायै गतमुपसर्गयति, हता, राज्ञः कथितं, क्षुल्लकः शब्दितः, श्रीगृहदृष्टान्तं कथयति । प्रद्वेषे गजसुकुमालः सोमभूतिना व्यपरोपितः, अथवा एको धिग्जातीय एकवाऽविरतिकया सार्धमकायें सेवमानः साधुना दृष्टः, प्रद्वेषमापनः साधु |मारयामीति प्रधावितः, साधुं पृच्छति-किं त्वयाऽध Jain Educatio n al For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy