________________
जीवो वा, धर्माधौं भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् ॥ २२ ॥ शारीरमानसानेवं, स्वपरप्रेरितान्मुनिः। परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥ २३ ॥ ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥ २४ ॥ क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥ २५॥ वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥२६॥ चतुर्दशैते विज्ञेयाः, सम्भवेन परीषहाः। ससूक्ष्मसम्परायस्य, च्छद्मस्थारागिणोऽपि च ॥ २७ ॥ क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः । शय्या रोगतृणस्पों , जिने वेद्यस्य सम्भवाद् ॥ २८॥ इति । एष संक्षेपार्थः ॥ अवयवार्थस्तु परीपहाध्ययनतोऽवसेय इति । एत्थवि दवभावविभासा, दवपरीसहा इहलोयणिमित्तं जो सहइ परवसो वा बंधणाइसु, तत्थ उदाहरणं जहा चक्के सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयणिमित्तं अणाउलो सहइ, तेहिं चेव उवणओ पसत्थो॥ अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः कर णसाधनः, उपसृज्यतेऽसाविति वोपसर्गः कर्मसाधनः, स च प्रत्ययभेदाच्चतुर्विधः-दिव्यमानुषतैर्यग्योन्यात्मसंवेदनाभेदात्, तत्थ दिवा चउबिहा-हासा पदोसा वीमंसा पुढोवेमाया, हासे खुड्डगा अण्णं गामं भिक्खायरियाए गया, वाणमंतरिं
अत्रापि द्रव्यभावविभाषा-द्रव्यपरीषहा इहलोकनिमित्तं यः सहते परवशो वा बन्धनादिभिः, तत्रोदाहरणं यथा चक्रे सामायिके इन्द्रपुरे इन्द्रदत्तस्य पुत्रः, भावपरीषहा यान् संसारव्युच्छेदनिमित्तमनाकुलः सहते, तेष्वेव उपनतः प्रशस्तः । २ तत्र दिव्याश्चतुर्विधाः-हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमाज्या, हास्ये क्षुल्लकाः अन्य ग्रामं भिक्षाचर्यायै गताः, व्यन्तरी
Jain Education
armonal
For Personal & Private Use Only
10Linelibrary.org