________________
SOCCESSORIES
पतिव्रते ? ॥ १॥ निविसंयाणि आणत्ताणि । एवं दाण्हपि विसेसओ सूमालियाए दुक्खाय फासिंदियं ॥ किञ्च-'शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा । सुखार्थी सततं विद्वान् , शब्दे किमिति सङ्गवान् ? ॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः? ॥२॥ उरगान् गन्धदोषेण, परतन्त्रान् समीक्षच कः। गन्धासक्तो भवेत्कायखभावं वा न चिन्तयेत् ॥३॥ रसास्वादप्रसङ्गेन, मत्स्याद्युत्सादनं यतः। ततो दुःखादिजनने, रसे कः सङ्गमामुयात् ? ॥४॥ स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः । अस्वातन्त्र्यं समीक्ष्यापि, कः स्यात्स्पर्शनसंवशः? ॥५॥' इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् ॥ अधुना परीषहद्वारावसरः, तत्र ‘मार्गाच्यवननिर्जरार्थ परिपोढव्याः परीषहा' इति निर्वचनं, तत्र मार्गाच्यवनाथ दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव, तद्यथाक्षुपिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थः-'क्षुधातः शक्तिमान् साधुरेषणां नातिलयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् ॥१॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ॥ २॥ शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्निं नोज्ज्वालयेदपि ॥ ३॥ उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥नदष्टो दंशमशकैस्त्रासं
1 निर्विषयावाज्ञप्तौ । एवं द्वयोरपि विशेषतः सुकुमालिकायाः दुःखाय स्पर्शनेन्द्रियम् ।
dain Educatio
n
al
For Personal & Private Use Only
*
ainelibrary.org