SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नमस्कार आवश्यकहारिभद्रीया वि०१ ॥४०२॥ उरूमंसं दिन्नं, उरूग सरोहिणीए रोहियं, जणवयं पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियत्तं करेइ, पंगू य से वीहीए सोहगो, घडिओ, सा भणइ-न सक्कणोमि एगागिणी गिहे चिठि बिदिजियं लभाहि, चिंतियं चऽणेण-निर-| वाओ पंगू सोहणो, तओऽणेण सो नेड्डवालगो निउत्तो, तेण य गीयछलियकहाइहिं आवजिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभइ ताहे उज्जाणियागओ सुवीसत्थो बहुं मजं पाएत्ता गंगाए पक्खित्तो, सावित दवं खाइऊण खंधेण तं वहइ, गायंति य घरे २, पुच्छिया भणइ-अम्मापिईहिं एरिसो दिनो किं करेमि?, सोऽवि राया एगत्थ णयरे उच्छलिओ, रुक्खछायाए सुत्तो, ण परावत्तति छाया,राया तत्थ मयओ अपुत्तो, अस्सोय अहिवासिओ तत्थ | गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्थ गयाणि, रण्णो कहियं, आणावियाणि, पुच्छिया, साहइअम्मापीईहि दिन्नो, राया भणइ-'बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता, साधु साधु ॥४०२॥ ऊरुमांसं दत्तं, अरु संरोहिण्या रोहितं, जनपदं प्राप्ती, आभरणानि संगोपितानि, एकत्र वणिक्त्वं करोति, पङ्गुश्च तस्या वीथ्याः शोधकः, मीलितः, सा भणति-न शक्नोमि एकाकिनी गृहे स्थातुं द्वितीयं लम्भय, चिन्तितं चानेन-निरपायः पङ्गुः शोभनः, ततोऽनेन स गृहपालको नियुक्तः, तेन च गीतभलितकथादिभिरावर्जिता, पश्चात्तेनैव लग्ना, भर्तुछिद्राणि मार्गयति, यदा न लभते तदोद्यानिकागतः सुविश्वस्तो बहु मद्यं पाययित्वा गङ्गायां प्रक्षिप्तः, साऽपि तद्रव्यं खादयित्वा स्कन्धेन तं वहति, गायतश्च गृहे गृहे, पृष्टा भणति-मातापितृभ्यामीडशो दत्तः, किं करोमि?, सोऽपि राजा एकत्र नगरे निर्गतः, | वृक्षच्छायायां सुप्तः, न परावर्त्तते छाया, राजा च तत्र मृतोऽपुत्रः, अश्वश्वाधिवासितस्तत्र गतः, जयजयशब्देन प्रतिबोधितः, राजा जातः, तावपि तत्र गती, | राज्ञे कथितम् , आनायिती, पृष्टा, कथयति-मातापितृभ्यां दत्तः, राजा भणति Jain Educatical - hional For Personal & Private Use Only IRLjalnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy