SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ESSIESHUS SOROCARGO पुच्छइ, कहियं, पुरिसा से दिना-मारेहत्ति, नयरेण नाओ भिच्चेहि य रक्खसोत्ति महुं पाएत्ता अडवीए पवेसितो, चच्चरे| |ठिओ गयं गहाय दिणे २ माणुस्सं मारेइ, केइ भणंति-विरहे जणं मारेति, तेणंतेणं सत्थो जाइ, तेण सुत्तेण न जाणिओ, साहू य आवस्सयं करेन्ता फिडिया, ते दळूणं ओलग्गइ, तवेण न सक्केइ अल्लिइउं, चिंतइ, धम्मकहणं, पबज्जा । अन्ने भणंति-सो भणइ वच्चंते-ठाह, साहू भणइ-अम्हे ठिया तुमं चेव ठाहि, चिंतेइ, संबुद्धो, साइसया आयरिया, ते ओहिनाणी, केत्तियाणमेवं होहि । एवं दुक्खाय जिभिदियंति ॥ फासिंदिए उदाहरणं-वसंतपुरे णयरे जियसत्तू राया, सुकुमालिया से भज्जा, तीसे अईव सुकुमालो फासो, राया रजं न चिंतेइ, सो एयं निच्चमेव पडिभुज्जमाणो अच्छइ, एवं कालो वच्चइ, भिच्चेहिं सामंतोऽहिमंतेऊण तीए सह निच्छूढो, पुत्तो से रजे ठविओ, ते अडवीए वच्चंति, सा तिसाइया, जलं मग्गिय, अच्छीणि से बद्धाणि मा बीहेहित्ति, छिरारुहिरं पजिया, रुहिरे मूलिया छूढा जेण ण थिजइ, छुहाइया पृच्छति, कथितं, पुरुषास्तस्मै दत्ता-मारयतेति, नागरेण ज्ञातो भृत्यैश्च राक्षस इति मथं पाययित्वा अटव्यां प्रवेशितः, चत्वरे स्थितो गजं गृहीत्वा |दिने २ मनुष्य मारयति, केचिद्गणन्ति-विरहे जनं मारयति, तेन मार्गेण सार्थों याति, तेन सुप्तेन न ज्ञातः, साधवश्चावश्यकं कुर्वन्तः स्फिटिताः, तेन दृष्ट्वाऽव-16 लग्यन्ते, तपसा न शक्नोति आश्रयितुं, चिन्तयति, धर्मकथनं, प्रव्रज्या । अन्ये भणन्ति-स भणति व्रजतः-तिष्ठत, साधबो भणन्ति-वयं स्थिता स्त्वमेव तिष्ठ, चिन्तयति, संबुद्धः, सातिशया आचार्याः, ते अवधिज्ञानिनः, कियतामेवं भविष्यति । एवं दुःखाय जिह्वेन्द्रियमिति । स्पर्शनेन्द्रिय उदाहरण-वसन्तपुरेर नगरे जितशत्रू राजा, सुकुमालिका तस्य भार्या, तस्या अतीव सुकुमालः स्पर्शः, राजा राज्यं न चिन्तयति, स एतां नित्यमेव प्रतिभुजानः तिष्ठति, एवं कालो व्रजति, भृत्यैश्च सामन्तोऽपि मन्त्रयित्वा तया सह निष्काशितः, पुत्रस्तस्य राज्ये स्थापितः, तावटव्यां व्रजतः, सा तृषार्दिता, जलं मार्गितम् , अक्षिणी तस्या बढे | मा भैषीरिति, शिरारुधिरं पायिता, रुधिरे मूलिका क्षिप्ता, येन न स्त्यायति, क्षुधार्दिता Jain Educatio n al . For Personal &Private Use Only nelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy