________________
आवश्यक हारिभद्रीया
नमस्कार वि०१
॥४०१॥
SSISRUSHKARNACES
पडिबंधो जाओ, पाणेहि भणियं-जइ ते निबंधो एयंपि न मारेमो, किंतु निविसयाए गंतवं, पडिसुए मुक्का, सो तं गहाय पलाओ, तो पाणप्पओ वच्छलगोत्ति दढयरं पडिबद्धा आलावाईहिंघडिया, देसंतरंमि भोगे भुंजंता अच्छंति । अण्णया सो पेच्छणगे गंतुं पयट्टो, सा नेहेण गंतुं न देइ, तेण हसियं, तीए पुच्छिओ-किमयंति',निबंधे सिह, निविण्णा, तहारूवाणं अजाणं अंतिए धम्मं सोचा पवइया, इयरोवि अट्टदुहट्टो मरिऊण तदिवसं चेव नरगे उववण्णो। एवं दुक्खाय चविखदियंति ॥ घाणिदिए उदाहरणं-कुमारो गंधप्पिओ, सो य अणवरयंणावाकडएण खेल्लइ, माइसवत्तीए तस्स मंजूसाए विसं छोदण णईए पवाहियं, तेण रमंतेण दिट्ठा, उत्तारिया, उग्घाडिऊण पलोइउं पवत्तो, पडिमंजूसाईएहिं गंधेहि समुग्गको दिट्ठो, सोऽणेण उग्घाडिऊण जिंघिओ मओ य । एवं दुक्खाय घाणिदियन्ति ॥ जिभिदिए उदाहरणं-सोदासो
राया मंसप्पिओ, आमाघाओ, सूयस्स मंसं बीरालेण गहियं, सोयरिएसु मग्गियं, न लद्धं, डिंभरूवं मारियं, सुसंहियं । प्रतिबन्धो जातः, चाण्डालैर्मणितं- यदि ते निर्बन्ध एनां नैव मारयामः, किंतु निर्विषयतया (देशाद्वहिः) गन्तव्यं, प्रतिश्रुते मुक्ता, स तां गृहीत्वा दूा पलायितः, ततः प्राणप्रदो वत्सल इति दृढतरं प्रतिबद्धाऽऽलापादिभिर्मीलिता, देशान्तरे भोगान् भुजानौ तिष्ठतः । अन्यदा स प्रेक्षणके गन्तुं प्रवृत्तः, सा स्नेहेन गन्तुं न ददाति, तेन हसितं, तया पृष्टः-किमेतदिति, निर्बन्धे शिष्टं, निर्विण्णा, तथारूपाणामार्याणामन्तिके धर्म श्रुत्वा प्रवजिता, इतरोऽप्यातदुःखातों मृत्वा त. दिवसं (तदोषादेव) नरके उत्पन्नः। एवं दुःखाय चक्षुरिन्द्रियमिति ॥ नाणेन्द्रिये उदाहरणं-कुमारो गन्धप्रियः, स चानवरतं नावाकटकेन क्रीडति, मातृसपत्नया तस्य मञ्जूषायां विषं क्षिप्त्वा नद्या प्रवाहितं, तेन रममाणेन दृष्टा, उत्तारिता, उवाव्य प्रलोकयितुं प्रवृत्तः, प्रतिमञ्जूषादिगैर्गन्धैः समुद्गो दृष्टः सोऽनेनोधाव्य बातो मृतश्च । एवं दुःखाय घ्राणेन्द्रियमिति । जिद्धेन्द्रिये उदाहरणं-सोदासो राजा मांसप्रियः, अमाघातः, शुकस्य मांसं मारिण गृहीतं, शौकरिकेषु मार्गितं, न कब्धं, डिम्भरूपं मारितं, सुसंहितं
॥४०॥
dain Educ
LLLL
For Personal & Private Use Only
nelibrary.org