________________
ओ सदेसं, तत्थ य विज्जासिद्धा पाणा दडरक्खा, तेण ते ओलग्गिया, भणंति- किं ते अम्हेहिं कज्जं १, सिट्ठे-देविं घडेह, तेहिं चिंतियं - उच्छोभं देमो जेण राया परिचयइ, तेहिं मारी विउबिया, लोगो मरिउमारद्धो, रन्ना पाणा समाइट्ठा-लभेह मारिं, तेहिं भणियं - गवेसामो विज्जाए, देवीवासघरे माणुसा हत्थपाया विउबिया, मुहं च से रुहिरलित्तं कथं, रण्णो निवेइयं वत्थवा चेव मारी, नियघरे गवेसाहि, रण्णा गविट्ठा दिट्ठा य, पाणा समाइट्ठा - सविहीए विवादेह तो खाई मंडले मज्झरतंमि अप्पसागारिए वावाएयचा, तहत्ति पडिसुए णीया सगिहं रतिं मंडलं, सो य तत्थ पुबालोइयकवडो गओ, सखलियारं मारेउमारद्धा, तेण भणियं किं एयाए कयंति, ते भति-मारी एसत्ति मारिज्जइ, तेण भणियं -कहमेयाए आगिईए मारी हवइत्ति, केणति अवसदो ते दिण्णो, मा मारेह, मुयह एयं, ते नेच्छंति, गाढतरं लग्गो, अहं भे कोडिमोल्लं अलंकारं देमि मुयह एयं मा मारेहिति, बलामोडीए अलंकारो उवणीओ, तीए चिंतियं - निक्कारणवच्छल्लोत्ति तंमि
१ गतः स्वदेशं, तत्र च विद्यासिद्धाश्चण्डाला दण्डरक्षाः, तेन तेऽवलगिताः, भणन्ति-किं तवास्माभिः कार्यम् ?, शिष्टं देवीं मीलयत, तैश्चिन्तितम् - आलं दद्मो येन राजा परित्यजति, तैर्मारिर्विकुर्विता, लोको मर्त्तुमारब्धः, राज्ञा चाण्डालाः समादिष्टाः - लभध्वं मारी, तैर्भणितं गवेषयामो विद्यया, देवीवासगृहे मानुष्या हस्तपादा विकुर्विताः, मुखं च तस्या रुधिरलिप्तं कृतं राज्ञः निवेदितं वास्वव्यैव मारी, निजगृहे गवेषय, राज्ञा गवेषिता दृष्टा च चाण्डालाः समादिष्टाःस्वविधिना व्यापादयत तदाऽवश्यं मण्डले मध्यरात्रेऽल्पसागारिके व्यापादयितव्या, तथेति प्रतिश्रुते नीता स्वगृहं रात्रौ मण्डलं, स च तत्र पूर्वालोचितकपटो गतः, सोपचारं मारयितुमारब्धा, तेन भणितं किमेतया कृतमिति, ते भणन्ति-मार्गेषेति मार्यते, तेन भणितं कथमेतयाऽऽकृत्या मारिर्भवतीति, केनचिदपशब्दो दत्त युष्माकं मा मारयस, मुञ्चतैनां ते नेच्छन्ति, गाढतरं लग्नः, अहं युष्मभ्यं कोटिमूल्यमलङ्कारं ददामि मुझेतैनां मा मारयतेति बलात् अलङ्कार उपनीतः, तया चिन्तितं निष्कारणवत्सल इति तस्मिन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org