SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ नमस्कार वि०१ द्रीया ॥४०॥ सिंज्झईत्यादि, धणेण भणियं-को उवाओ?, चट्टेण भणियं-एरिसा बंभयारिणो हवंति, गुत्तीओ कहेइ, दगसोकराइसु गवेसिओ नत्थि, साहूण दुक्को- तेहिं सिठ्ठाओ 'वसहिकहणिसिजिंदियकुथुतरपुबकीलियपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ॥१॥ एयासु वट्टमाणो सुद्धमणो जो य बंभयारी सो । जम्हा उ बंभचेरं मणोणिरोहो जिणाभिहियं ॥२॥ उवगए भणिया-बंभयारीहिं मे कजं, साहू भणइ-न कप्पइ निग्गंथाणमेयं, चट्टस्स कहियं-लद्धा बंभयारी ण पुण इच्छंति, तेण भणियं-एरिसा चेव परिचत्तलोगवावारा मुणओ भवंति, किंतु पूजिएहिंवि तेहिं कजसिद्धी होइ, तंनामाणि लिक्खंति, न ताणि खुद्दवंतरी अक्कमइ, पूइया, मंडलं कयं, साहुणामाणि लिहियाणि, दिसावाला ठविया,न कूवियं सिवाए, पउणा चेडी, धणो साहूणमल्लियंतो सड्ढो जाओ, धम्मोवगारित्ति चेडी मुत्ताफलमाला य तस्सेव दिन्ना, एवं अतुरंतेण सा तेणं पावियत्तिसिलोगत्थो। सो एयं सुणिऊण परिणामेइ-अहंपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिंतिस्सामित्ति ॥४०॥ सेत्स्यति, धनेन भणितं-क उपायः !, विप्रेण भणितं-ईदृशो ब्रह्मचारिणः स्युः, गुप्तीः कथयति, परिव्राजकेषु गवेषितो नास्ति, साधूनां पार्वे आगतः, तैः शिष्टाः-वसतिः कथा निषधेन्द्रियाणि कुब्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणं च नव ब्रह्मचर्यगुप्तयः॥१॥ एतासु वर्तमानः शुद्धमना यश्च ब्रह्मचारी सः । यस्साच ब्रह्मचर्य मनोनिरोधो जिनाभिहितम् ॥२॥ उपगते भणिता:-ब्रह्मचारिभिर्म कार्य, साधवो भणन्ति-न कल्पते निर्ग्रन्थानामेत, चट्टाय कथितं, लब्धा ब्रह्मचारिणो न पुनरिच्छन्ति, तेन भणितं-ईशा एव परित्यक्तलोकव्यापारा मुनयो भवन्ति, किं तु पूजितैरपि तैः कार्यसिद्धिर्भवति, तन्नामानि लिख्यन्ते, न तानि क्षुद्रव्यन्तर्य आक्रमन्ते, पूजिताः, मण्डलं कृतं, साधुनामानि लिखितानि, दिक्पालाः स्थापिताः, न कूजितं शिवया, प्रगुणा (जाता) दुहिता, धनः साधूनाश्रयन् श्राद्धो जातः, धर्मोपकारीति चेटी मुक्ताफलमाला च तस्मायेव दत्ता, एवमत्वरमाणेन सा तेन प्राप्तेति श्लोकार्थः ॥ स एतत् श्रुत्वा परिणमयति-अहमपि स्वदेशं गरवाऽत्वरमाणस्तत्रैव कञ्चिदुपायं चिन्तयिष्यामीति Jain Education a l For Personal & Private Use Only wwwmainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy