SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ SOSSESSUALISSOS अतुरिओ णीइंगाही थके थक्के संमं उवचरइ, ससरक्खा य तं खरंटेइ, तेण सा कालेणावजिया अज्झोववन्ना भणइपलायऽम्ह, तेण भणियं-अजुत्तमेयं, किंतु तुम उम्मत्तिगा होहि, वेजावि अक्कोसेज्जाहि, तहा कयं, वेजेहिं पडिसिद्धा, पिया से अद्धितिं गओ, चट्टेण भणियं-परंपरागया मे अस्थि विजा, दुक्करो य से उवयारो, तेण भणियं-अहं करेमि, चट्टेण भणियं-पउंजामो, किंतु बंभयारीहिं कजं, तेण भणियं-अत्थि भगवंतो ससरक्खा ते आणेमी, चट्टेण भणियंजइ कहवि अबंभयारिणो होति तो कजं न सिज्झइ, ते य परियाविजंति, तेण भणियं-जे सुंदरा ते आणेमि, कतिहिं कजं?, चउहि, आणीया सद्दवेहिणो य दिसावाला, कयं मंडलं, दिसापाला भणिया-जओ सिवासहो तं मणागं विधेजह, स सरक्खा य भणिया हुंफुटत्तिकए सिवाख्यं करेजह, दिक्करिगा भणिया-तुमं तह चेव अच्छेजह, तहा कयं, विद्धा18 ससरक्खाण, पउणा चेडी, विपरीणओ धण्णो, चट्टेण वुत्तं-भणियं मए-जह कहवि अबंभयारिणो होति कजं न नीतिमाही अवसरेऽवसरे सम्यगुपचरति, सरजस्काश्च तं निर्भसयति, तेन सा कालेनावर्जिता अध्युपपन्ना भणति-पलाय्यतेऽस्माभिः, तेन भणितम्अयुक्तमेतत्, किन्तु त्वमुन्मत्ता भव, वैद्यानपि आक्रोशेः, तथा कृतं, वैद्यैः प्रतिषिद्धा, पिता तस्या अतिं गतः, विप्रेण भणितं-परम्परागताऽस्ति मे विद्या, दुष्करश्च तस्या उपचारः, तेन भणितम्-अहं करोमि, विप्रेण भणितं-प्रयुञ्जमः, किन्तु ब्रह्मचारिभिः कार्य, तेन भणितम्-सन्ति भगवन्तः सरजस्कास्तानानयामि, चट्टेन भणितं-यदि कथञ्चिदपि अब्रह्मचारिणो भविष्यन्ति तदा कार्य न सेत्स्यति, ते च पर्यापद्यन्ते, तेन भणितं-ये सुन्दरास्तान् आनयामि, कतिभिः कार्य ?, चतुर्भिः, आनीताः शब्दवेधिनश्च दिक्पालाः, कृतं मण्डलं, दिक्पाला भणिता:-यतः शिवाशब्द आयाति तं शीघ्र विध्येत, सरजस्काश्च भणिताः-हुंफुडितिकृते शिवारुतं कुर्यात, दुहिता भणिता-त्वं तथैव तिष्ठः, तथा कृतं, विद्धाः सरजस्काः, प्रगुणीभूता पुत्री, विपरिणतो धन्यः, चट्टेनोक्तं-भणितं मया-यदि कथमायब्रह्मचारिणो भवेयुः कार्य न Jain Education International For Personal & Private Use Only Indianrainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy