________________
नमस्कार वि०१
द्रीया
आवश्यक- चणेणं-जाव एसा न पाविया ताव कहमच्छामित्ति परिभमंतो य अन्नं रजं गओ, सिद्धपुत्ताण दुक्को, तत्थ नीई वक्खाहारिभ
माणिजइ, तत्थवि अयं सिलोगो-'न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसम्पन्नां, शत्रूणां च पराज
यम् ॥१॥ एत्थ उदाहरणं-वसंतपुरे णयरे जिणदत्तो णाम सत्थवाहपुत्तो, सो य समणसड्ढो, इओ य चंपाए परममा॥३९९॥
हेसरो धणो णाम सत्यवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूया मुत्तावली धूया य कन्ना हारप्पभत्ति, जिणदतेण सुयाणि, बहुप्पगारं मग्गिओ ण देइ, तओऽणेण चट्टवेसोकओ, एगागी सयं चेव चंपं गओ, अंचियं च वट्टइ, तत्थेगो अज्झावगो, तस्स उवडिओ पढामित्ति, सोभणति-भत्तं मे नत्थि, जइ नवरं कहिंपी लभसित्ति, धणो य भोयणं ससरक्खाणं देइ, तस्स उवढिओ, भत्तं मे देहि जा विजं गेण्हामि, जं किंचि देमित्ति पडिसुयं, धूया संदिहा-जं किंचि से दिजाहित्ति, तेण चिंतियं-सोहणं संवत्तं, बल्लरेण दामिओ विरालोत्ति, सो तं फलाइगेहिं उवचरइ, सा ण गेण्हइ उवयारं, सो य
PURUSU SASSUOS
चानेन यावदेषा न प्राप्ता तावत्कथं तिष्ठामीति परिनाम्यंश्चान्यत् राज्यं गतः, सिद्धपुत्रानाश्रितः, तत्र नीतियाख्यायते, तत्राप्ययं श्लोकः । अत्रोदाहरणं-वसन्तपुरे नगरे जिनदत्तो नाम सार्थवाहपुत्रः, स च श्रमणश्राद्धः, इतश्च चम्पायां परममाहेश्वरी धनो नाम सार्थवाहः, तस्य च द्वे आश्चर्ये-चतुः
समुद्रसारभूता मुक्कावळी दुहिता च कन्या हारप्रभेति, जिनदत्तेन श्रुते, सुबहुप्रकार मार्गितो न ददाति, ततोऽनेन विप्रवेषः कृतः, एकाकी स्वयमेव चम्पा ८ गतः, अनितं च वर्तते, तबैकोऽध्यापकस्तमुपस्थितः पठामीति, स भणति-भक्त मे नास्ति, यदि परं वापि लभस इति, धनश्च भोजनं सरजस्केभ्यः ददाति,
तमुपस्थितः, भक्तं मे देहि यावद्वियां गृहामि, यत्किञ्चिदामीति प्रतिश्रुतं, दुहिता संदिष्टा-यत्किञ्चिदसै बद्या इति, तेन चिन्तितं-शोभनं संवृत्तं, दुर्दरेण (वरेण) दामितो बिडाल इति, स तां फलादिकैरूपचरति, सान गृह्णाति उपचारं, स चास्वरितो
॥३९९॥
dain Educatio
n
al
For Personal &Private Use Only
namainelibrary.org