SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तियससुंदरीणवि अब्भहिया, अज्झोववन्नो, पच्छा गविट्ठा-का एसत्ति !, णाया, तग्घरपच्चासन्ने वीही गहिया, तीसे दासचेडीणं दुगुणं देइ महामणुस्सत्तणं च दाएइ, ताओ हयहिययाओ कयाओ, देवीएवि साहंति, संववहारो लग्गो. देवीएवि गंधाई तओ चेव गिण्हंति । अण्णया तेण भणियं-को एयाओ महामोल्ला गंधाइपुडियाओ उच्छोडेइ , चेडीए सिटुं-अम्हाणं सामिणित्ति, तेण एगाए पुडियाए भुज्जपत्ते लेहो लिहिऊण छूढो, जहा-'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥' पच्छा उग्गाहिऊणं विसजिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं चऽणाए-धिरत्थु भोगाणं, पडिलेहो लिहिओ, यथा-'नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् । मितं च जीवितं नृणां, तेन धर्मे मतिं कुरु ॥१॥ पादप्रथमाक्षरप्रतिबद्धो भावार्थः पूर्वश्लोकवदवसेयः, तओ बंधिऊण पुडिया ण सुंदरगंधत्ति विसजिया चेडी, तीए पडिअप्पिया पुडिया, भणियं चऽणाए-16 देवी आणवेइ-ण सुंदरा गंधत्ति, तुडेण छोडिआ, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पोचाई फालेऊण निग्गओ, चिंतियं त्रिदशसुन्दरीम्योऽप्यभ्यधिका, अध्युपपन्नः, पश्चाद्वेषिता-कषेति !, ज्ञाता तगृहप्रत्यासन्ने वीथी गृहीता, तस्या दासचेटीभ्यो द्विगुणं ददाति महामनुप्यत्वं च दर्शयते, ता इतहृदयाः कृताः, देव्यायपि कथयन्ति, संव्यवहारो लमः, देव्या अपि गन्धादिस्तत एव गृहन्ति । अन्यदा तेन भणितं-क एता महा-I मूल्या गन्धादिपुटिका उच्छोटयति !, चेव्या शिष्टम्-अस्माकं स्वामिनीति, तेनैकस्यां पुटिकायां भूर्जपत्रे लेखो लिखित्वा क्षिप्तः, यथा-पश्चादुहाह्य विसृष्टा, देव्योद्घाटिता, वाचितो लेखः, चिन्तितं चानया-धिगस्तु भोगान्, प्रतिलेखो लिखितः-ततो बद्धा पुटिका न सुन्दरगन्धेति विसृष्टा चेटी, तया प्रत्यर्पिता पुटिका, भणितं चानया-देव्याज्ञापयति-न सुन्दरा गन्धा इति, तुष्टेन छोटिता, दृष्टो लेखोऽवगवे लेखार्थे विषपणः पोतानि स्फाटयित्वा निर्गतः, चिन्तितं -GAON Jain Education International For Personal & Private Use Only Y a nelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy