________________
आवश्यकहारिभद्रीया
नमस्कार वि०१
॥३९८॥
लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्थवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं दंतुरं, भणइ-दिहं से रूवेणं चेव गेयं, तीए निच्छदं, चेतियं चणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ,तो से घरमूले पञ्चूसकालसमए गाइउमारद्धो पउत्थवइयानिबद्धं, जह आपुच्छइ जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वदृइ ताए अब्भुटेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ ॥ चक्खिदिए उदाहरणं-महुराए णयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्थेगेणमिब्भपुत्तेण जाणसंठियाए देवीए जवणियंतरविणिग्गओ सालत्तगो सनेउरो अईव सुंदरो दिठो चलणोत्ति, चिंतियं चऽणेणं-जीए एरिसो चलणो सा रूवेण
॥३९
॥
१ लोकोऽपि प्रणम्य प्रत्येति प्रभातदेशकालश्च वर्त्तते, सोऽपि निगीय परिश्रान्तः परिसरे सुप्तः, सा च सार्थवाही दास्या सममागता प्रणिपत्य देवकुलस्य प्रदक्षिणां करोति, चेटीभिर्दर्शितः एष स इति, सा संभ्रान्ता, ततो गता, प्रेक्षते विरूपं दन्तुरं, भणति-दृष्टं तस्य रूपेणैव गेयं, तया निष्ठधूतं, चेतितं चानेन, तस्मै | कुशीलवैः (विदूषकैः) कथितं, तस्यामर्षों जातः, ततस्तस्या गृहमूले प्रत्यूषकालसमये गातुमारब्धः प्रोषितपतिकानिबद्ध, यथा आपृच्छति यथा तत्र चिन्तपायति यथा लेखान विसृजति यथाऽऽगतो गृहं प्रविशति, सा चिन्तयति-समीपे (भूमौ) वर्त्तते तदम्युतिष्ठामीति आकाशतलादारमा मुक्तः, सा मृता, एवं|४||
श्रोत्रेन्द्रियं दुःखाय भवति । चक्षुारेन्द्रिये उदाहरणं-मथुरायां नगयौं जितशत्रू राजा, धारिणी देवी, सा प्रकृत्या धर्मश्रद्धा, तत्र भण्डीरवणं चैत्यं, तस्य यात्रा, राजा सह देव्या नगरजनश्च महाविभूत्या निर्गतः, तत्रैकेनेभ्यपुत्रेण यानसंस्थिताया देव्या यवनिकान्तरविनिर्गतः सालक्तकः सनूपुरोऽतीवसुन्दरो दृष्टश्चरण इति, चिन्तितं चानेन-यस्या ईदृशश्चरणः सा रूपेण
Jain Educatio
n
al
For Personal & Private Use Only
www.ainelibrary.org