SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ भिन्नो, सकुलो य उच्छाइओ, सावगो सिरिघरिओ ठवियओ । एरिसो दुरंतो लोभो ॥ एवंविधं लोभं नामयन्त इत्यादि पूर्ववत् । अथेन्द्रियद्वारमुच्यते, तत्रेन्द्रियमिति कः शब्दार्थः ?, 'इदि परमैश्वर्ये' इन्दनादिन्द्रः, -सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाजीवः, तस्य लिङ्गं तेन दृष्टं सृष्टं चेत्यादि, 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिना सूत्रेण निपातनात् सिद्धं तच्च द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियमिति, अमूनि च स्पर्शनादिभेदेन पञ्च भवन्ति अतो बहुवचनम्, उक्तं च- " स्पर्शन रसनम्राणचक्षुः श्रोत्राणीन्द्रियाणि ” ( तस्वा० अ० २ सू० २०) एतानि च नामितानि अलं दुःखायेति, अत्रोदाहरणानि । तत्थे सोइंदिए उदाहरणं - वसंतपुरे णयरे पुप्फसालो नाम गंधविओ, सो अइसुस्सरो विरूवो य, तेण जणो हयहियओ कओ, तंमि णयरे सत्थवाहो दिसायत्तं गएलओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पट्टियाओ, ताओ सुणंतीओ अच्छंति, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भांतिमा भट्टिणी ! रूसेह, जं अज्ज अम्हाहिं सुयं तं पसूणवि लोभणिज्जं, किमंग पुण सकण्णाणं ?, कहंति ?, ताहिं से कहियं, सा हियएण चिंतेइ-कहमहं पेच्छिज्जामि ? । अन्नया तत्थ णयरदेवयाए जत्ता जाया, सबं च णयरं गयं, सावि गया, १ भिन्नः, सकुलश्रोत्सादितः, श्रावकः श्रीगृहिकः स्थापितः । एतादृशो दुरन्तो लोभः । २ तत्र श्रोत्रेन्द्रिये उदाहरणं वसन्तपुरे नगरे पुष्पशालो नाम गान्धर्विकः सोऽतीव सुखरो विरूपश्च तेन जनो हृतहृदयः कृतः, तस्मिन्नगरे सार्थवाहो दिग्यात्रां गतोऽभूत्, भद्वा च तस्य भार्या, तथा कस्मैचिदपि कारणाय दास्यः प्रवर्त्तिताः ताः शृण्वन्त्यस्तिष्ठन्ति कालं न जानन्ति, चिरेणागता उपालब्धा भणन्ति मा स्वामिनि ! रुषः, यदद्यास्माभिः श्रुतं तत्पशूनामपि लोभनीयं, किमङ्ग पुनः सकर्णानां ?, कथमिति ?, ताभिस्तस्यै कथितं सा हृदयेन चिन्तयति - कथमहं प्रेक्षयिष्ये ? । अन्यदा तत्र नगरदेवताया यात्रा जाता, सर्व च नगरं गतं, साऽपि गता, * जिणदत्तो. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy